SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ XCXCXXCXCXXXOXOXCXCY ४६२. 'होलावादं सहीवादं सोलवादं च णो वेदे । तुमं तुमं ति अपडिण्णे सङ्घसो तं ण वत्तए ॥ २८ ॥ ४६२. होलावादं सहीवादं० सिलोगो । होला इति देसी भाषातः समवया आमच्यते, यथा लाटानां "काई रे ल” त्ति | सहीवादमिति सखेति । सोलवादो प्रियभाष इव । " गोतावादी" वा पठ्यते, यथा— किं भो ब्राह्मण ! क्षत्रिय ! काश्यपगोत्र ! इत्यादि । तुमं तुमं ति अपडिण्णे, जो अतुमंकरणिजो वृद्धो वा प्रभविष्णुर्वा स न वक्तव्यः, अपडिण्णो णाम साधुरेव । सव्वसो तं ण वत्तए, सर्वशस्तन्न ब्रूयात् ॥ २८ ॥ तदिदम् — किञ्च यदुक्तं णिज्जुत्तीए “पासत्थोसण्ण कुसीलसंथवो ण किर वट्टती" [ नि० गा ४६३. अकुसीले सदा भिक्खू णौ य संसग्गियं भये । सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्जं ते विदू ॥ २९ ॥ ४६३. अकुसीले सदा भिक्खू० सिलोगो । कुत्सितं शीलं यस्य स भवति कुशीलः, स तु पासत्थादीणं एगे, ततो पंच वि, तन्न तावत् स्वयं कुशीलेन भाव्यम् । णो य संसग्गियं भये, न च तैः संसर्गिं कुर्यात् । संसर्जनं संसर्गिः, आगमण-दाण-ग्रहणसम्प्रयोगान्मा भूत् "अंवस्स य बिस्स य०" [ आव० नि० गा० १११६ पत्र ५२१ - २ तथा ओघनि० गा० ७७० पत्र २२३ - १] ति, तेन संसर्गिं न तैर्भजेत्, संसर्गिस्तद्भावं गमयति । कथम् १, सुहरूवा तत्थुवस्सग्गा, सुखरूपा १ होलावात सहीयातं गोतावातं च खं १ । होलावायं सहीवायं गोयवायं च खं २ पु १ पु २ ० दी० । गोतावादं चूपा० ॥ २ वये सं १ ॥ ३ अमगुण्णं स खं १ खं २ पु १ पु २ वृ० दी० ॥ ४ णेव खं २ पु १ ॥ ५°जए विदू पु २ ॥ Jain Education International For Private & Personal Use Only XXXXXXXX mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy