________________
णिज्जुत्तिचुण्णिजुयं सूयगडंग
पढमो सुयक्खंधो
सुचं
॥ २२०॥
ज्झयणं
उल्लावो वुच्चति, तदपि च अपार्थकं अश्लिष्टोक्तं बहुधा तं वंफेति त्ति वुच्चति । अधवा ण वफेज मम्मयं ति कधं ?, जातिकुशील-तवेहिं मर्मकृद् भवतीति मर्मकम् । मायाठाणं ण सेवेज, माया णाम गूढाचारता, कृत्वाऽपि निह्नवः, करिष्यमाणश्च न तथा दर्शयत्यात्मानम् । यदा वक्तुकामो भवति तदा पूर्वापरतोऽनुचिन्त्य वाहरे ॥ २६ ॥ किञ्च
४६१. 'संतिमा तधिया भासा जं वदित्ताऽणुतप्पती।
जं छणं तं ण वत्तव्वं एसा आणा णियंठिया ॥२७॥ ४६१. संतिमा तधिया भासा० सिलोगो । सन्तीति विद्यन्ते, तधिका नाम तथ्या, सद्भूता इत्यर्थः । भाषन्त इति भाषा, अनेके एकादेशात् । जं वदित्ताष्णुतप्पती, स्वयमेव चौरः काणः दासस्तथा राजविरुद्धं वा लोकविरुद्धं वा एष वा इणमकासी, अनुतापो हि दुःखं प्राप्य वा बन्ध-घातादि भवति, अप्राप्तस्य परं वा सागसं निरागसं वा दोषं प्रापयित्वा चानुतापो भवति । किञ्च-जं छणं तं ण वत्तव्वं, "छण हिंसायाम्" यद्धि हिंसकं तन्न वक्तव्यम् । तद्यथा-लूयतां केदारः, युज्यन्तां शकटानि, छागो वध्यताम् , निविश्यन्तां दारका इति । एसा आणा णियंठिया, आज्ञा नाम उपदेशः, णियंठ इति निर्मन्थः, एषा महाणियंठस्याऽऽज्ञा, णियंठाण वा एषा आज्ञा उपदिष्टा ॥ २७ ॥ किश्च
॥२२०॥
१तथिमा ततिया खं १ खं २ पु १ पु २ वृ० दी०॥ २त्ताण तप्प पु १॥ ४एस खं १॥
३ छन्नं तं खं १ खं २ पु २ वृ० दी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.