________________
४५९. एवं उदाहु णिग्गंथे० सिलोगो । एवं अवधारणे । उदाहृतवान् उदाहुः । नास्य अन्थो विद्यत इति निर्ग्रन्थः महावीरः । स एव च महामुनिः । किं महं ? यदसौ मनुते अणंतं णाण-दसणं च, धर्म देशितवान् श्रुतमिति कर्मान्तर धर्मम् , अनेन श्रुतधर्मेण चारित्रधर्म देशितवाम , चारित्रधर्मावशेषमेव श्रुतधर्मेऽत्र चारित्रधर्म देशितवाम् ॥ १५ ॥ चारित्रधर्मावशेषमेव श्रुतधर्मेणापदिश्यते
४६०. भासमाणो ण भासेजा णो य वंफेज मम्मयं ।
___ मायाठाणं ण सेवेज अणुचिंतिय वाहरे ॥२६॥ ४६०. भासमाणो ण भासेज. सिलोगो । अथवा तेन भगवता भाषासमितेनायं धर्म उद्दिष्टः । योऽप्यन्यः कथयति सोऽप्येवमेव कथयतु । भासमाणो ण भासेज, यो हि भाषासमितः सो हि भाषमाणोऽप्यभाषक एव लभ्यते । उक्तं चवयणविभत्तीकुसलो वयोगतं बहुविधं वियाणेतो । दिवसं पि जंपमाणो सो वि हु वइगुत्ततं पत्तो ॥ १ ॥
[दशवै० नि० गा० २९३] जधाविधीए परिहरमाणो सचेलो वि अचेल एवापदिश्यते, जधा वा अकंडुआगो य णिट्ठभगो य । अधवा भासमाणो ण भासेजा, ण रातिणियस्स अंतरभासं करेजा ओमरातिणियस्स वा । णो य वंफेज मम्मयं, वंफेति णाम देसीभासाए
KeXOK0KXOXOKOXOXOXOXXX
१णेय खं १ खं २ पु १ पु २॥ २ मामयं पु १ वृपा०॥ ३मातिट्राणं विवजेजा खं १ खं २ पु १ पु २ वृ० दी० ॥ ४ अणुवीइ उदाहरे वृ० । अणुवीय वियागरे खं १खं २ पु१पु२ दी। अणुवीति ख १॥ ५“दिवस पि भासमाणो तहा वि वयगुत्ततं पत्तो ॥” इति "दिवसमवि भासमाणो अभासमाणो व वइगुत्तो॥” इति च पाठभेदावपि दशवकालिकसूत्रनिर्युक्तौ दृश्येते ॥
Jain Education International
For Private & Personal Use Only
www.jalnelibrary.org