SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ FoXXXXXXXXXXXX १२१. एगे चरे ठाण आसणे, सयणे एग समाहितो चरे। भिक्खू उवहाणवीरिए, वइगुत्ते अज्झप्पसंवुडे ॥१२॥ १२१. एगे चरे ठाण आसणे० वृत्तम् । द्रव्ये एगल्लविहारवान , भावे राग-द्वेषरहितो वीतरागः, "गच्छगतो वि य णिम्गहपरमो०” [ ] राग-द्वेषयोः वीतराग इव वीतरागः । ठाणं काउस्सग्गो । आसणं पीढफलगं भूमिपरिगहो वा । सयण तणुवण्णो । एगो राग-दोसरहितो, सव्वत्थ पवाद-णिवाद-सम-विसमेसु ठाण-णिसीयण-सयणेसु एगभावेण भवितव्वं, णाणादिसमाहितो चरेदिति अणुमतार्थे । भिक्खू उवहाणवीरिए, उपधानवीर्यवानिति तपोवीर्यवान् । वइगुत्ते त्ति वयिगुत्ती गहिता । अज्झप्पसंवुडे त्ति मणोगुत्ती गहिता । पूर्वार्द्धन तु कायगुप्तिः ॥ १२ ॥ इदाणिं जो सो एगल्लविहारी तं पडुच्चा घरे य णिक्कारणेण भण्णति१२२. णो पीहे णे यावऽचंगुणे, दारं सुण्णघरस्स संजते। पुट्ठो ण उदाहरे वैयिं, ण समुच्छति णो संथडे तणे ॥ १३ ॥ १२२. णो पीहे ण यावध्वंगुणे. वृत्तम् । पिहितं णाम ढकियं । अवंगुतदुवारिए सुण्णघरे वा भिन्नघरे वा। शुनां हितं शून्यं, शून्यं वा यत्रान्यो न भवति । पुट्ठो ण उदाहरे वयिं, चत्तारि भासाओ मोत्तण उदाहरति बयिं, अवस्सं १ ठाणमासणे खं २ पु १॥ २ समाहिए सिया खं १ पु १ पु २ वृ० दी । समाहिमासिया खं २॥ ३ अज्झत्थसं° खं १ पु १ पु २॥ ४ पेहए ख २॥ ५नावपंगुणे खं १ पु १ पु २॥ ६ नोयाहरे खं २ ॥ ७ वर्ति खं १ । वतं पु १। वयं सा० । वपु २॥ ८ण समुच्छे णो संथरे तर्ण सं १ ख २ पु १ पु २० दी० ॥ Jain Educa t ional For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy