________________
पढमो सुयक्खंधो
संबुज्झितुकामस्स वा एगनायं एगवागरणं वा जाव चत्तारि । णिसीयणट्ठाणे मोत्तण सेसं वसधिं ण समुच्छति त्ति ण पमणिज्जुत्ति
Xजति, णो संथडे तणे त्ति ण वा तणाई संथरेति, किमंग पुण कित्ति पोत्तिं वा ? ॥ १३ ॥ चुण्णिजुयं सूयगडंग
स एवं शरीरोवस्सयादिसु अप्रतिबद्धः अणियतवासित्वात्१२३. जत्थऽत्थमिते अणाउले, सम-विसमाई मुणीऽधियासए ।
चरगा अदुवा वि भेरवा, अदु वा तत्थ सिरीसिवा सिया ॥ १४॥ ॥७८॥
१२३. जत्थऽत्थमिते अणाउले० वृत्तम् । जत्थ से अत्थमेति सूरो जले थले वा तत्थ वसति अणाइलो णाम परीषहोपसर्गः नऊः समुद्रबद् नाऽऽकुलीक्रियते । सम-विसमाई ठाण-सयणा-ऽऽसणाई मुणीधियासए न राग-द्वेषं गच्छेत् तत्थ से अच्छमाणस्स चरगा अदुवा वि मेरवा, चरन्तीति चरकाः पिपीलिका-मत्कुण-घृतपायिकादयः, मेरवा पिशाच-श्वापदादयः, सरीसृपाः अहि-मूषकादयः, सव्वे अहिआसए त्ति ॥ १४ ॥ एवमन्येऽपि
१२४. तिरिया मणुसा य दिब्विया, उवसग्गा तिविहीं वि सेविया।
लोमादीयं पिण हरिसे, सुण्णागारगते महामुणी ॥१५॥
२ वेयालिय
ज्झयणं बिइउद्देसो
KeXOXOXOXOXOXOXOXOXOXOXOX
॥ ७८॥
१ अणाइले खं १ ख २ पु १॥ २ माणि मुणीऽहियासए खं १ खं २ पु १ पु २॥ ३मणुया य दिव्वगा खं २ मणुया व दिग्विगा खं १ पु १ पु २॥ ४ हाऽहियासिया खं २ वृ• दी । 'हाऽधियासिया खं १ पु २ । हाऽधियासए पु १॥ ५लोमायियं पि खं १ पु१पु२॥
Jain Education n
ational
For Private
Personal Use Only
lainelibrary.org