________________
१२४. तिरिया मणुसा य दिग्विया. वृत्तम् । तिरिया चतुविधा । उवसग्गा तिविहा वि सेविया नाम सेवित्वा अणुभूय लोमादीयं पि ण हरिसे, ल्यत इति लोम । लोमहरिसो दुधा भवति-प्रतिलोमैर्भयात् १ अनुलोमैः प्रहर्षेण हासतः२। आदिग्रहणाद् दृष्टि-मुखप्रसादो दैन्यं वा । सुण्णागारगते महामुणी, स तैभैरवैरप्युपसर्गेरुदीर्णैश्छिद्यमानो मार्यमाणो वा ॥१५॥
१२५. णो जावऽभिकंख जीवितं, णो वि य पूयणपत्थए सिया।।
अब्भत्थमुवंति भेरवा, सुण्णागारगतस्स भिक्खुणो॥१६॥ १२५. णो जावऽभिकंख जीवितं. वृत्तम् । अनुलोमैर्वा उदीर्णैः असंजमजीवितं ण वा पूया-सकारं पत्थेज । तेनैवं जीवितमनाकाङ्क्षता पूजा-सत्कारौ च, भयानके वाऽऽवसथे वसता अब्भत्थमुवंति मेरवा, अभ्यस्ता नाम आसेविता असकृद् असकृत् सहमानेन जाता उदिता आसेविता अभ्यस्ता इति, अतः उति उपयान्ति भयानकाः। पठ्यते च-"अब्भत्थ(अप्पञ्चइय) मुर्वेति मेरवा" अल्पाः न बहवः पिशाच-श्वापद-व्यालादयः जीवितात्ययिका उर्वति, शीतोष्ण-दंश-मशकादयस्तु उदीर्णा अपि शक्या अधिषोढुमिति, अभ्यस्तत्वात् , नीराजितवारणस्येव भैरवा एव भवन्ति ॥ १६ ॥ तस्यैवम्
१२६. उवणीततरस्स ताइणो, भयमाणस्स विवित्तमासणं ।
सामाइयमाहु तस्स तं, जो अप्पाण भए ण दंसए ॥१७॥ १णो आवऽभिकखे जी खं १ । णो अभिकंखेज जी खं २ पु १ वृ• दी । णो अभिकखेइ जी पु २॥ २ अब्भत्थ (अप्पऽञ्चइय) मुवेंति चूपा० । अब्भत्थमुवेंति खं २ । अज्झत्थमुर्विति पु १ पु २॥ ३त्थ भवंति चूसप्र०॥ ४विविक्कमा खं २॥ ५ खं १ ख २ पु १ पु २ वृ० दी० ॥ ६ देसए पु१॥
यगड १४
Jain Educat
..ational
For Private & Personal Use Only
ajainelibrary.org.