________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयखंधो
सुत्तं
॥७९॥
२ वेयालिय
ज्झयणं बिइउद्देसो
XOXXXXXXXXXX
१२६. उवणीततरस्स ताइणो० वृत्तम् । भिक्षोः धर्ममुपनीतः परीषहजयं वा, अयं चोपनीतः अयं चोपनीतः X अयमनयोरुपनीततरः, ज्ञान-दर्शन-चारित्रेषु यस्याऽऽत्मा उपनीततरः स भवति उपनीततरः । त्रायतीति त्राता, सच
त्रिविधः-आत्म० पर० उभयत्राता जिनकल्पिका-ऽहं-गच्छवासिनः । भयमाणस्स विवित्तमासणं, इत्थी-पसु-पंडगविरहितं विवित्तं, आसनग्रहणादुपाश्रयोऽपि गृहीतः । सामाइयमाहु तस्स तं, समभावः सामाइयं, तस्सेवंगुणजातीयस्स सामायिकम् , कतरं ?, चारित्तसामाइयं, आहु उक्तवानिति, तित्थकरो अजसुधम्मो वा सिस्साणं कषेति । तस्य चारित्रधर्मः किं करोति ?, यः आत्मानं भये न दर्शयति, न क्षुभ्यत इत्यर्थः ॥ १७ ॥ किश्चान्यत्
१२७. उसिणोदग-तत्तभोयंणो, धम्महिस्स मुणिस्स हीमतो।
संसग्गि असाधु रोयिहिं, असमाधी तु तधागतस्स वि ॥१८॥ १२७. उसिणोदग-तत्तभोयणो० वृत्तम् । उसिणग्रहणात् फासुगोदग-सोवीरग-उण्होदगादीणि गहिताणि, तप्तग्रहणात स्वाभाविकस्याऽऽतपोदकादेः प्रतिषेधार्थः । धर्मेण यस्यार्थः स भवति धम्मद्री। "ही लज्जायाम्" असंयम प्रति हीर्यस्यास्ति स ह्रीमान् , तस्य ह्रीमतः, स हि लोके शीतोदकं पिबन लजते, हीयत इत्यर्थः । तस्यैवमप्रमत्तस्य सतः संसग्गि असाधु रायिहि राजादिभिस्तस्यासाध्वी । कथम् ?, रिद्धिं दृष्ट्वा तां मा भून्मूच्छा कुर्यात् , मूर्च्छतश्च असमाधी भवति तधागतस्स वि त्ति वैराग्यगतस्यापि । अथवा यथाऽन्ये, यथा ज(जि)नादयो गता वीतरागा तथा सो वि अप्रमादं प्रति गतः ॥ १८ ।।
१ग-भत्त' खं २ ॥ २ भोइणो पु १ पु २॥ ३ धम्मठियस्स खं १ ख २ पु १ पु २ ७० पी० ॥ ४ हीमओ पु १ ॥ ५रायहिं खं २ पु २॥
SEXOXOKOKOKOXOXOATOKOKOK
॥७९॥
Jain Educ
a
tional
For Private & Personal Use Only
लw.jainelibrary.org.