SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत् २ वेयालिय ज्झयणं बिइउद्देसो ॥७७॥ XXXOXOXOXOXOXOXOXOXOX दुहावहा" पुनरनन्ते संसारे पर्यटन्तः शरीरादिदुःखं समावहन्ति । विद्धंसणधम्ममेव या, अग्नि-चौराद्युपद्रवैः कालपरिणामतश्च विद्धंसणधम्ममेव या, इति एवं विद्वान् मत्वा को नाम अगारमावसे? ॥ १० ॥ किश्चान्यत्- पव्वइतेण वि न सकार-वंदण-णमंसणाओ बहुमण्णितव्वा । उक्तं च तत्थ१२०. महता पलिगोह जाणिया, जा वि य वंदण-पूयणा इधं । सुहुमे सल्ले दुरुद्धरे, विदु मंता पैयहेज्ज संथवं ॥११॥ १२०. महता पलिगोह जाणिया० वृत्तम् । परिगोहो णाम परिष्वङ्गः, दव्वे परिगोहो पंको, भावे अभिलाषो बाह्या-ऽभ्यन्तरवस्तुषु । परस्परतः साधूनां जा वि बंदणा णमंसणा सा वि ताव परिगोहो भवति, किमंग पुण सद्दादिविसयासेवणं ?, अथवा प्रव्रजितस्यापि पूजा सत्कारः क्रियते, किमङ्ग पुण रायादिविभवासंसा ? । सुहुमे सल्ले दुरुद्धरे, सूचनीयं सूक्ष्मम् , कथम् ? शक्यमाक्रोश-ताडनादि तितिक्षितुम् , दुःखतरं तु वन्द्यमाने पूज्यमाने वा विषयैर्वा विलोभ्यमाने निःसङ्गता भावयितुमिति, एवं सूक्ष्मं भावशल्यं दुःखमुद्धर्तुं हृदयादिति वाक्यशेषः । इत्येवं मत्वा विद्वान् पयहेज संथवं, सम्यक् स्तवः सतो वा स्तवः संथवो ॥ नागार्जुनीयास्तु पठन्ति पलिमंथ महं विजाणिया, जा वि य वंदण-पूयणा इधं । सुहुम सल्लं दुरुद्धरं, तं पि जिणे एएण पंडिते ॥ ॥ ११ ॥ १मयं पलिगोव जा' खं २ पु १ बृ० दी । महया पलिगोव जा खं १ पु २ ॥ २ बिदुर्म ता वृ० दी. व्याख्याभेदः ॥ ३ पजहेज संठवं खं २ पु १ । परिहेज संथवे खं १ पु २ ॥ ॥ ७७॥ Jain Education international For Private & Personal Use Only Hainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy