________________
I
चोरसामण्णताए 'णितिओ ण भवति । अयमपरकल्पः तमिव – “धम्मस्स य पारए मुणी, आरंभस्स य अंतिए ठितं । सोयंति य णं ममाइणो” अम्हे सुहिता, तुम्हें संतविभवो वि अतिदुक्करं तव चरणं करेसि । जेणं ममायंते तेण मेमायिणो माता-पुत्रादयो । णो लभंति णितियं परिग्गहं ति, स तेषां नित्यं वशकः आसीदिति नित्यं परिग्रहपरः, ततस्तत्प्रत्ययिकं णो लभंति णितियं परिग्गहं ॥ अमुमेवार्थं नागार्जुनीया विकल्पयन्ति
सोऊण तयं उट्ठतं, केयि गिही विग्घेण उट्टिता । धम्मम्म इथं अणुत्तरे, तं पि जिणेज इमेण पंडिते ।
११९. इहलोग दुहावहं विदा, परलोगे य दुहं दुहावहं ।
Jain Education International
॥ ९ ॥
विद्धंसणधम्ममेव या, इति विज्जं कोऽगारमावसे ? ॥ १० ॥
११९. इहलोग दुहावहं विदा परलोगे य दुहं दुहावहं० वृत्तम् । कृषि भृतक चौरादीनां इहलोग एव दुधावर्ध धणं । उक्तं हि—
अममा जनयन्ति काङ्क्षिताः, निहिता मानसचौरजं भयम् । विन्दन्ति जना हि०" [ परलोकेऽपि च दुहं अस्माद् धनोपार्जनदुःखात् सुमहत्तरं दुःखं समावहन्तीत्यतो दुहावहं ।
]।
अथवा – “दुहा
१ णितओ पु० विना ॥ २ ममायणो पु० बिना || ३ “अत्रान्तरे नागार्जुनीयास्तु पठन्ति - सोऊण तयं उचट्ठियं, केह गिही विग्घेण उट्टिया | धम्मम्मि अणुत्तरे मुणी, तं पि जिणिज्ज इमेण पंडिए ॥” इति वृत्तौ ॥ ४ विऊ खं १ पु १ पु २ वृ० दी० ॥ ५ दुहा दुहावहा चूपा० ॥ ६ व तं, इ सं २ ० दी० । व या, इ' खं १ °व य, इ पु१५२ ॥
For Private & Personal Use Only
CXCXXXCXCXCXCXCXCXCX
www.jainelibrary.org