SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिबुण्णजयं सूयगडंग सुतं ॥ ७६ ॥ XXXX X X X त्वम्' । समियं उवेहाए त्ति, समिता णाम समता, प्रत्येकाश्रयेऽपि सति अभीष्टसुखता दुःखोद्वेगता च समानमेतत्, अथवा - "समिया इति समं उवेहिता " । जे मोणपदं उवट्ठिते, मुनेरिदं मौनम् । विरमणं विरतिः, तेषामतिपातादीनां अकासित करिष्यसि । पापाद् डीनः पण्डितः । का भावना ? - यथा तवैते इष्टा ऽनिष्टे सुख-दुःखे एवं पाणाणमवि इत्येवं मत्वा विरतिं तत्थमकासि पंडिते, स एव विरतात्मा ॥ ८ ॥ ११८. धम्मस् य पारए मुणी, आरंभस्स य अंतए ठिते । सोयंति य णं ममायिणो णो लभती णितियं परिग्गहं ॥ ९ ॥ ११८. धम्मस्स य पारए मुणी० वृत्तम् । धम्मो दुविहो- सुतधम्मो चरित्तधम्मो य, तयोः पारं गच्छतीति पारगः, श्रुतज्ञानपारङ्गतः चोद्दसपुत्री पारं वा काङ्क्षति एवं पारङ्गतः, काङ्क्षति वा अकषायः, तस्य च चरित्रमधिकृत्यापदिश्यते । आरम्भो नाम जीवकायसमारम्भः, तस्यान्ते व्यवस्थितः, नारभत इत्यर्थः । जे य पुण आरंभ-परिग्गद्दे वट्टति ममायंति वा तं परिग्गहं णट्ठविणङ्कं सोयंति य णं ममायणी, अलभ्यमानमपि यथेष्टं परिग्गदं सोयंति णं ममाइणो । उक्तं हि - "परिग्रहेष्वप्राप्त नष्टेषु काङ्क्षा-शोकौ प्राप्तेषु च रक्षणम्, उपभोगे चातृप्तिः” । णो लभति णितियं परिग्गदं ति, अग्निसामण्णताए Jain Education mational १ सति सतीषुसु पु० वा० मो० । सति सतीष्टसु सं० ॥ २ 'तिपातनं अ' चूसप्र० ॥ ३ स्स पयारए पु २ । लिपिमेदविकृतोऽयं पाठभेदः ॥ ४ अंतिए ठिए सं १ खं २ । अंतिए ठितं चूपा० ॥ ५ ममाइणो खं १ ख २ पु १ पु २ चूपा० ॥ लभंति णितियं चूपा० । नो य लभंति णियं खं २ वृ० वी० । ण लभंती निययं पु १ । जो लहई निययं खं १५२ ॥ ६ णो For Private & Personal Use Only पढमो सुयक्खंधो २ वेयालियज्झयणं बिइउद्देस्रो ।। ७६ ।। www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy