________________
ज्जुितिण्णिजयं पगडंग
तं
१५७ ।।
* CXCX
३०९. जंसी गुहाए जलणातियहे, अबिजाणतो डज्झति लुंत्तपण्णे ।
सदा कलणं पुण घम्मठाणं, गाढोवणीतं अतिदुक्खधम्मं ॥ ११ ॥
३०९. जंसी गुहाए जलणातियट्टे० [वृत्तम् ] । गुहाए [ ए ]गतोदारा विउव्विता किण्हागणी हूहूयमाणी हूहूयमाणी चिट्ठति । जलणं अति [ यट्टति] अतो जलणातियट्टे । अविजाणतो डज्झति लुत्तपणे, अविजाणतो णाम नासौ तस्यां विजानाति 'कुतो द्वारम् ?' इति । अथवाऽसौ जानाति 'अध ( ? इध ) मे उसिणपरित्राणं भविष्यति' इह चासौ अविज्ञायक आसीद् यस्तद्विधानि कर्माण्यकरोत् । लुप्ता प्रज्ञा यस्य स भवति लुत्तपण्णो न जानाति 'कुतो निर्गन्तव्यम् ?' इति, वेदनाभिर्वाऽस्य प्रज्ञा सर्वा हता, अथवा "अहिते हितपण्णाणे" [सू० ३५ ] । इदमन्यद् वेदनास्थानम् - सदा कलुणं पुण घम्मठाणं, सदेति नित्यम्, न कदाचिदपि तस्मिन् हर्षः प्रहासो वा, घर्मणः स्थानं धर्मस्थानम्, सर्व एव हि उण्हवेदना नरकाः धर्मस्थानानि, विशेषतस्तु विकुर्वितानि स्थानानि दुःखनिष्क्रमण - प्रवेशानि । गाढं उन्हं दुक्खोवणितं गाढैर्वा दुर्मोक्षणीयैः कर्मभिस्तत्र उपनीतः, स वा तेषामुपनीतः, अथवा गाढमिति निरन्तरमित्यर्थः, गाढवेदणं अतिदुक्खधम्मं ति, धर्मः स्वभाव इत्यर्थः, स्वभावप्रतप्तेष्वेव तेषु ॥ ११ ॥ तत्थावि
१ जलणेऽतिवट्टे पु १ वृ० दी० । जलणाइउट्टे खं २ ॥ २ अजाणतो खं १ ० दी० ॥ कलुणं खं १ ख २ पु १ ० दी० । सयाय कसिणं नृपा० दीपा० ॥
५गणाणा हूहू' पु० सं०
Jain Educammational
For Private & Personal Use Only
३ लूपने पु १ ॥ ४ सया य । गणणा हह वा० मो० ॥
पढमो सुयक्खंधो
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
॥ १५७ ॥
www.jainelibrary.org.