SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१०. चत्तारि अगणीओ समारभित्ता, जहिं कुरकम्माऽभितर्विति मंदा । ते तत्थ चिटुंतभितप्पमाणा, मच्छा व 'जीवं उवजोति पत्ता ॥१२॥ ३१०. चत्तारि अगणीओ समारभित्ता. वृत्तम् । अथवा इदमेव तद् धर्मस्थानम् , यदुत चत्तारि अगणीओ Aसमारभित्ता चउद्दिसिं अग्नि समारभित्ता णाम समुद्दीवेत्ता, जहिं ति यत्र फराणि कर्माणि यः पूर्व कृतानि ते क्रूरकर्माणः नारकाः, अथवा ते क्रूरकर्माणोऽपि णरयपाला जे णरयम्गितत्ते वि पुनरपि अभितापयन्ति, यत एव हि मंदा नरकपाला मन्दबुद्धय इत्यर्थः, नरकप्रायोग्यान्येव कर्माण्युपचिन्वन्ति भृशं तप्यमाना अभितप्पमाणा। जीवं नाम जीवन्त एव । ज्योतिषः समीपे उपजोति पत्ता समीपगताभितापवद् मत्स्यास्तप्यन्ते, किमंग पुण तत्ते त एव छूढा अयोकवल्ले वा, सीतयोनित्वाद्धि मत्स्यानां उष्णदुःखानभिज्ञत्वाच्च अतीवाग्नौ दुःखमुत्पद्यते इत्यतो मत्स्यग्रहणम् ॥ १२ ॥ किश्चान्यत् ३११. संतच्छणं णाम मेहंति तावं, ते णारया जत्थ असाधुकम्मी। हत्थेहि पादेहि य बंधिऊणं, फलगं व तच्छेति कुहाडहत्था ॥ १३॥ ३११. संतच्छणं णाम० वृत्तम् । समस्तं तच्छणं संतच्छणं णाम जत्थ विउव्विताणि वासि-परसु-पट्टिसाणि, तंबलिओ जहा खइरकटं तच्छेति एवं ते वि वासीहिं तच्छिज्जंति, अण्णे कुहाडएहिं कट्ठमिव तच्छिति । महन्ति तावं णाम | महंताणि वि तत्ताणि तच्छणाणि भूमी वि तत्ता । असाधूणि कम्माणि जेसिं ते असाधुकम्मी । हत्थेहि पादेहि य बंधिऊणं, १अगणीयो पु १॥ २बालं खं १ खं २ ० दी । बाला पु १॥ ३चिटुंतिऽमि खं १ । चिटुंति अभि° पु१॥ ४'जीवंतु खं १ खं २ पु १ वृ० दी ॥ ५ महभितावं खं १ खं २ पु १ । महाहितावं सा ॥ ६°कम्मा खं १ पु १ वृ० दी० ॥ Jain Educa t ional For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy