SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो यगडंग ५ णिरकविभत्तिअज्झयणं पढमुद्देसो जिरिनहि य णियलेहि य अंदुआहि य किडिकिडिगाबंधेणं बंधिऊणं मा पलाइस्संति उद्धेस्सेंति वा चलेस्सेंति वा ताघे पुरकवाडणिजुयं XI फलग इव कुहाडहत्था तच्छेति ॥ १३ ॥ स एवं संतच्छित्ता ३१२. रुहिरे पुणो वच्चसमूसितंगो, भिण्णुत्तिमंगे परियत्तयंता । सुत्तं पयंति णं णेरइए फुरते, सज्जो व्व मच्छे व अयोकवल्ले ॥१४॥ ३१२. रुहिरे० वृत्तम् । रुहिरे पुणो वच्चसमृसितंगो, रुधिरं जंते छिज्जंताणं परिगलति । पुव्वं च तेषां वर्चस्युषिता१५८॥ * न्यङ्गानि, ते वर्चसा आलित्तंगे कुहाडपहारेहिं भिण्णुत्तिमंगे अयकवल्लेसु तम्मि चेव णियए रुधिरे उव्वत्तेमाणा परियत्तेमाणा य पयंति णं णेरइए फुरंते, उक्कारिगा व धूर्व वा जधा सिलिसिलेमाणा फुरुफुरुते य, सज्जो ज(व्व) मच्छे व अयोकवल्लेसु पयंति । सज्जोमच्छे त्ति जीवंते। अथवा "सजोकमत्थे" सज्जो हते, अप्पणिज्जिगाए चेव वसाए । अयोकवल्लाणीति अयोमयाणि पत्राणि ॥ १४ ॥ एवमपि ते छिन्नगात्रास्ताड्यमानास्तक्ष्यमाणाः पच्यमानाच ३१३. नो चेव ते तत्थ मसीभवेंति, ण मिजती तिवऽतिवेदणाए। कम्माणुभाग अणुवेदयंती. दुक्खंति सोयं इह दुक्कडेणं ॥१५॥ १ रजेहिं पु०॥ २°मूसितंतो वृ० । 'मूसितंगो वृपा० ॥ ३ परिवत्ततंता खं २॥ ४ सज्जोकमत्थे चूपा० । सजीवमच्छे खं १ खं २ पु १ वृ० दी० ॥ ५ हारपहिं वा० मो०॥ ६ भिण्णंतिमंगे चूसप्र० ॥ ७णिमजती खं २॥ ८ सिव्वमिवें खं १ खं २ पु १ वृ• दी० ॥ ९ तमाणुभागं अणुवेदयंता वृ• दी। तमाणुमा अणुवेदयता सं १ । तमाणुभाग परिबेतयंता खं २ । तमाणुभागं परिवेदयंति पु१॥ १०°ति दुक्खी इह खं १ खं २ पु१ वृ० दी० ॥ ॥१५८॥ Jain Educatinational For Private & Personal Use Only Ww.jalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy