________________
पढमो
सुयक्खंधो
यगडंग
५ णिरकविभत्तिअज्झयणं पढमुद्देसो
जिरिनहि य णियलेहि य अंदुआहि य किडिकिडिगाबंधेणं बंधिऊणं मा पलाइस्संति उद्धेस्सेंति वा चलेस्सेंति वा ताघे पुरकवाडणिजुयं XI फलग इव कुहाडहत्था तच्छेति ॥ १३ ॥ स एवं संतच्छित्ता
३१२. रुहिरे पुणो वच्चसमूसितंगो, भिण्णुत्तिमंगे परियत्तयंता । सुत्तं
पयंति णं णेरइए फुरते, सज्जो व्व मच्छे व अयोकवल्ले ॥१४॥
३१२. रुहिरे० वृत्तम् । रुहिरे पुणो वच्चसमृसितंगो, रुधिरं जंते छिज्जंताणं परिगलति । पुव्वं च तेषां वर्चस्युषिता१५८॥
* न्यङ्गानि, ते वर्चसा आलित्तंगे कुहाडपहारेहिं भिण्णुत्तिमंगे अयकवल्लेसु तम्मि चेव णियए रुधिरे उव्वत्तेमाणा परियत्तेमाणा
य पयंति णं णेरइए फुरंते, उक्कारिगा व धूर्व वा जधा सिलिसिलेमाणा फुरुफुरुते य, सज्जो ज(व्व) मच्छे व अयोकवल्लेसु पयंति । सज्जोमच्छे त्ति जीवंते। अथवा "सजोकमत्थे" सज्जो हते, अप्पणिज्जिगाए चेव वसाए । अयोकवल्लाणीति अयोमयाणि पत्राणि ॥ १४ ॥ एवमपि ते छिन्नगात्रास्ताड्यमानास्तक्ष्यमाणाः पच्यमानाच
३१३. नो चेव ते तत्थ मसीभवेंति, ण मिजती तिवऽतिवेदणाए।
कम्माणुभाग अणुवेदयंती. दुक्खंति सोयं इह दुक्कडेणं ॥१५॥ १ रजेहिं पु०॥ २°मूसितंतो वृ० । 'मूसितंगो वृपा० ॥ ३ परिवत्ततंता खं २॥ ४ सज्जोकमत्थे चूपा० । सजीवमच्छे खं १ खं २ पु १ वृ० दी० ॥ ५ हारपहिं वा० मो०॥ ६ भिण्णंतिमंगे चूसप्र० ॥ ७णिमजती खं २॥ ८ सिव्वमिवें खं १ खं २ पु १ वृ• दी० ॥ ९ तमाणुभागं अणुवेदयंता वृ• दी। तमाणुमा अणुवेदयता सं १ । तमाणुभाग परिबेतयंता खं २ । तमाणुभागं परिवेदयंति पु१॥ १०°ति दुक्खी इह खं १ खं २ पु१ वृ० दी० ॥
॥१५८॥
Jain Educatinational
For Private & Personal Use Only
Ww.jalnelibrary.org