SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३१३. नो चेव ते तत्थ मसीभवेतिक वृत्तम् । छारीभवंति वा । न वा म्रियन्ते, तिव्वा अतीव वेदणा, बन्धानुलोम्यादेवं गतम्, इतरधा तु 'अतितिव्ववेदणाई' त्ति पठ्येत । कम्माणुभागं णरगाणुभागं सीतं उसिणाणुभागं वेदिती, भूयो वेदयन्ति अणुवेदयंति, तेण दुक्खेणं दुक्खंति सोयं जूरंति इह दुक्कडेण हिंसादीहिं अट्ठारसहिं द्वाणेहिं ॥ १५ ॥ ३१४. तेहिं पिते लोलुअसंपगाढे, गाढं सुतत्तं अगणिं वयंति । ण तत्थ सादं लभंतीऽभिदुग्गे, अरहिताभितावे तध वी तर्विति ॥१६॥ ३१४. तेहिं पि ते लोलुअसंपगाढे० वृत्तम् । तस्मिन्नपि ते पुनः लोलगसंपगाढे वि अण्णं पगाढतरं सुतसं विउव्विएल्लयं अगणिहाणं वयंति । लोलंति येन दुःखेन तद् लोलुगं, भृशं गाढं प्रगाढं निरन्तरमित्यर्थः । गाढतरं सुद्दुतरं गाढं सुतत्तं, | तत्तो वि साभाविगातो णरगउसिणग्गीओ अधिकतरं, अथवा साभाविगअगणिणा तत्तं सीतवेदणिज्जा वि लोलुगा तेसु वि | णेरइया सीएण हिमुक्कडअहुणपक्खित्ताई व भुजंगा लल्लकारेण सीतेणं लोलाविजंति । अण्णेसिं पुण णरगाणं चेव लोलुअग्गि | | त्ति णाम, जधा लोलुए महालोलुए।[ण] तत्थ सादं लभंतीभिदग्गे, निरयपालानन्तरेणापि तावत् ण तत्थ सासं(? सातं)। लभंति । उक्तं हि "अच्छिणिमीलियमेत्तं णत्थि सुहं किंचि कालमणुबद्धं ।" [जीवा० प्रति० ३ ० ९५ पत्र १२९-1] अतिदुग्गे वा भृशं १"तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यद् 'मीयते' उपमीयते, अनन्यसदृशीं तीव्रां वेदना, वाचामगोचरामनुभवन्तीत्यर्थः" इत्यपि व्याख्यानं वृत्तौ ॥ २ तहिं च ते लोलणसंपखं २ पु १ वृ० दी । तहिं च ते लोलुतसंप खं १॥ ३ लभतीऽतिदुग्गे खं २॥ ४'रहिब्भितावे खं १ । रहिभियावा पु१॥ ५सुतिव्वं विउ पु०॥ ६°णिगाढं ढाणं वा. मो०॥ Jain Education in cmnational For Private & Personal Use Only Howww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy