SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पढमो ज्जुत्तिणिजुयं यगडंग | सुयखंधो १५९॥ ५ रियविभत्तिअज्झयणं पढमुद्देसो XI दुर्गे वा, ण चेव तत्थ काइ समा भूमी अस्थि । अरहिता अभितावं तस्मिन्नपि अरहिते अभितावे तधावि तविजंति अयोक बल्लादिसु तेषां चरकाणां गण्डस्योपरि पिटका इव जातास्ते ते स्वाभाविकेन नरकदुक्खेण विशेषतश्च नरकपालोदीरितेन पुनः पुनः समोहन्यमानाः प्रायं वेदनासमुद्भातैरिव कालं गमयन्ति ॥ १६ ॥ तत्र पुनर्महाघोषनरकपालोदीरितैस्तेषां च परस्परतो हन-छिन्द-भिन्द-मारयाऽतिकूयित-स्तनितशब्देश्व___३१५. से सुब्बती गामवधे व सद्दे, उदिण्णकम्माए पयाय तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सहरिसं दुहंति ॥१७॥ ३१५. से सुव्वती गामवधे व सद्दे० वृत्तम् । से जधानामए इध गामघाते वा णगरघाए वा सर्वस्वहारे च बन्दिग्गहे वा महाणगरडाहे वा डकुरिजंतेसु वा णगर-गामेसु वा समंता हाहाकारारवा अमातृ-पुत्राः श्रूयन्ते, एवं तेष्वपि उदिण्णकम्माए पयाय त्ति णरगपयाए णरगलोगस्स महाभैरवसदो सुव्वते । उदिण्णकम्माण तेसिं असातावेदणिज्जादिगाओ ओसणं असुभाओ कम्मपगडीओ उदिण्णाओ, असुरकुमाराण वि तेसिं मिच्छत्त-हास-रतीओ उदिण्णाओ इति, अतस्ते उदिण्णकम्मा णेरइयाणं शरीराणीति वाक्यशेषः, उदीर्णकर्माणोऽसुराः पुनः पुनरिति अनेकशः, संघात-मारणाणि सह हरिसेण सहरिसं दुःखापयंति दुहंति । “विधंति" वा पठ्यते ॥ १७ ॥ १ नगरवधे खं १ वृ० दी० ॥ २ दुहोवणीताण पदाण तत्थ खं १ खं २ पु १३० दी० ॥ ३ सरहं दुहेति खं १ खं २ पु १ वृ० दी । सहरिसं विधंति चूपा० ॥ ४ सन्धती पु० । सव्वती सं० वा० मो० ॥ ५ आमात्यपुत्राः चूसप्र० ॥ ॥ १५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy