________________
३१६. पाणेहिं णं पाव विजोजयंति, तं भे पवक्खामि जधातघेणं । 'दंडेहिं तत्था सरयंति बालं, सवेहिं दंडेहिं पुराकतेहिं ॥ १८ ॥
३१६. पाणेहिं णं पाव विजोजयंति० वृत्तम् । प्राणाः शरीरेन्द्रिय-बलप्राणाः, तान् ते पावा तैस्तैर्वेदनाप्रकारैः छेद-भेदप्रकारैश्च वियोजयंति विश्लेषयन्तीत्यर्थः । स्यात् किमर्थं ते तेषां वेदनामुदीरयंति ? कीदृशीं वा ?, उच्यते, तं मेऽहं पवक्खामि जधातघेणं, भृशं साधु वा वक्ष्यामि जधातधं ति जहिं इथं येन प्रकारेण पावाई कम्माई कताई ते हिं वेयणाओ पाविति । का तर्हि भावना ? - तीव्रोपचितैस्तीघ्रा वेदना भवन्ति मन्दैर्मन्दा मध्यैर्मध्या नरकविशेषत: स्थितिविशेषतश्च । अथवा जघातधं ति राजत्वे वा राजामात्यत्वे चारकपालत्वे लुब्धकत्वे वा सौकरिक-मत्स्यबन्धत्वे वा वध-घात-मांसोपरोध-पारदारिक-याज्ञिक-संसारमोचक-महापरिग्रहेत्येवमादयो दण्डा यैर्यथा कृतास्तान् तथैव दंडे तत्थ सरयंति बालं, तैरेव यथाकृतैर्दण्डैः स्मारयन्ति यातयमानाः सरयंति त्ति स्मारयन्ति । न तथा छिद्यन्ते एव मार्यन्ते वध्यन्ते विध्यन्ते सह्यन्ते, एवं यावन्तो यथा च दण्डप्रकाराः कृतास्तावद्भिस्तथा च सारयन्ति ॥ १८ ॥
३१७. ते हम्ममाणे णरगं उवेंति, पुण्णं दुरूअस्स महभितावं ।
ते तत्थ चिट्ठति दुरुभक्खी, तुहंति कम्मोवैसगा कि मीहिं ॥ १९ ॥ ३१७, ते हम्ममाणे परगं उवैति वृत्तम् । त एवं बालाः हन्यमाना इतश्वेतश्च पलायमाणा णिलुकणपधं मग्गंता २ बाला खं १ खं २ पु १ ॥ ३ कृतस्नानतच्छेव चूसप्र० ॥ ४°माणा णरए पडंति, १ वृ० दी० । णरए स्थाने णरते खं १ ॥ ५° वगता कि खं १ खं २ वृ० दी० ॥
१ डंडेहिं तत्था सरतंति खं १ ॥ पुण्णे दुरुवस्स महब्भितावे खं १ खं २ पु
Jain Educatiational
For Private & Personal Use Only
1-01-31-03X-X
Ko-X • XX.
jainelibrary.org