________________
पढमो सुयक्खंधो
ज्जुित्तिणिजुयं यगडंगसुतं १६०॥
IVA
नरकमेवान्यं भीमतरवेदनं प्रविशन्ति, जध इह चारेहिं चोरा चारिजंता कडिल्लमनुप्रविशन्ति, तत्रापि सिंह-व्याघ्रा-ऽजगरादिभिः खाद्यन्ते, एवं ते बाला पलायमाणा नरकपालभया तं नरकं पतंति । अण्णं पुण्णं दुरूअस्स, दुर्य णाम उच्चार-पास. वणकद्दमो, “से जधाणामए अहिमडे ति वा" [जीवा० प्रति ३ सू० ८३ पत्र १०६] मत-कुहित-विणिकिमीणं, तदपि दुरूवं तप्तं महन्भिता। [ते ] तत्थ चिट्ठति दुरूवभक्खी, दुरूवं भक्खयन्तीति दुरूवमक्खी, ते णिरयपालेहि दुरूवं खाविजंति । तुट्यन्त इति तुट्यमानाः खाद्यमानाः कृमिभिः कम्मोवसगा णाम कर्मयोग्या कर्मवशगा वा, तत्थ दुरूवे विष्ठाकृमिसंस्थाना बिउब्विया किमिगा तेहिं खजमाणा चिट्ठति, गुणमाणा य तत्थ किच्छाहिं गच्छंति, परिस्संता य तत्थेव लोलमाणा किमिगेहिं खजंति, "छट्ठ-सत्समासु णं पुढवीसु णेरइया मुत्तमुहम्ताई लोहितकुंथुरूवाइं विउव्वित्ता अण्णमण्णस्स कायं समतुरंसेमाणा अणुस्खायमाणा थिटुंति" [अर्थतः जीवा० प्रति ३ सू० ८९ पत्र ११७-१] ॥ १९॥ किश्चान्यत्
३१८. सदा कसिणं पुण घम्मठाणं, गाढोबणीतं अतिदुक्खधम्म ।
अंसु पक्खिप्पै हणंति बालं, वेधेहिं बिंधति सिराणि तेसिं ॥ २०॥ ३१८. सदा कसिणं [पुण] घम्मठाणं० वृत्तम् । सदेति नित्यं कसिणं णाम सम्पूर्ण तत्रोष्णं [घम्मठाणं] कुंभीपाग.
५ जिरविभत्तिअज्झयणं पढमुद्देसो
॥१६॥
१ भक्षय° वा० मो० ॥ २ मभूमुहत्ताई सं० । मत्तमुहत्ताई वा. मो०। “बहूमहंताई" इति जीवाभिगमसूत्रे पाठः । ३ सया य क° पु १॥४°ल्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति खं २ ० दी । 'प्प विहन्न देहं, वेहेण तं सेऽमितवेंति सीसं खं १ पु १॥ ५ वेढेण ताबेंति सि चूपा०॥
Jain Educa lica
national
For Private
Personal Use Only
COMriainelibrary.org.