SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अणंतगुणाधियं । जो वि तत्थ वातो सो वि लोहारधमणी व अणंतगुणउसिणाधिको । गाढेहिं कम्मेहिं तत् तेषामुपनीतम्, ते | वा तत्थुवणीता। आवायानीह गाढान्युष्णस्थानानि इष्टकापाकादीनि तैस्तदुपमीयते उपनीयते त्ति वा उवपदरिसितं ति वा एगहुँ । अतिदुःखस्वभावं अतिदुःखधर्मम, तधा वि अतिदुक्खधम्मे अंदसु पक्खिप्प हणंति बालं हत्थंदूसु पक्खिविऊण विण्णंति । विणिहणित्ता खोलगेहिं चम्ममिव ततो वितडियसरीराणं वेधेहिं विधति सिराणि तेसिं, वेध्यस्थानानि येषु वा ते वेधाः, तद्यथा-अक्षि-कर्ण-नौसा-मुखानि । अदान्तेन्द्रियाणां पूर्वत एव एतानि पूर्वमदान्तान्यभूवन , साम्प्रतं दाम्यन्ते । अधवा सीसावेढेण तावेन्ति सीसं दुक्खावेंति ॥ २०॥ किश्चान्यत् तत्राऽसिपत्रा नाम नरकपालाः ३१९. छिंदंति बालस्स खरेण णक, ओढे वि छिंदंति दुवे विकण्णे। जिन्भं विणिकिस्स विहत्थिमेतं, तिक्खाहिं सूलाहि निपातयंति ॥ २१ ॥ ३१९. छिंदंति बालस्स खुरेण णकं ओट्टे वि छिंदंति दवे विकण्णे [वृत्तम् ] । एतानि हि पूर्वमच्छिन्नदोषान्यभूवन् अच्छिन्नतृष्णानि चाऽऽसन् तत् साप्रतं स्वयमेव छिद्यन्ते । जिब्भं विणिकिस्स विहत्थिमेतं, एषा हि पूर्व मांसासिनी अलीकभाषिणी चाऽऽसीत् । परस्परं च विकुन्वितेहिं छिंदंति बालस्स खुरेण णकं । तिक्खाहि मूलाहि ति, लोहखीलगा सूवका य, यावत् कृकाटिकातो निर्गता निपातयंति त्ति विधंति ॥ २१ ॥ त एवं विद्धा १पयंति बा चूसप्र०॥ २ मुख-नासानि पु०॥ ३ णासं खं १ पु १॥ ४°हि मितावयंति वृ० दी । "हिं तिवातयति खं १ पु १ वृप्र० । 'हिं निवायतंति खं २ ॥ Jain Educ a tional For Private & Personal Use Only Iww.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy