________________
मेज्जुतिण्णजयं
गडंग
सुतं
१६१ ॥
XCXCXX CXCXCXXXXX CXCX
३२०. ते तिप्पमाणा तलसंपुडेऽच्चा, रातिंदियं तत्थ थणंति 'मंदा । समीरिता सरुधिर-मंसदेहा, पज्जोविता खारपयच्छितंगा ॥ २२ ॥
३२०. ते तिप्पमाणा तलसंपुडऽच्चा० वृत्तम् । विनितेप्यमानाः तिप्पमाणाः कंदमाणाः पीड्यमाना हे रिकादिषु । तलसंपुलिता णाम अयतबंधता हस्तयोः कृता, यथैषां करतलं चैकत्र मिलति एवं पादयोरपि, अथवा करतलेन किश्चित् पीते । एवं तेषां चप्पडगेहिं जंतेहि य तलसंपुडियच्चा, अच्चा सरीरं भण्णति । रात्रिंदियं तत्थ थणंति मंदा, रात्रिंदिनप्रमाणमात्रं कालं णित्थणंति अच्छंति, मंदा नाम मन्दबुद्धयः ग्लाना वा । समीरिता सरुधिर-मंसदेहा पजोविता खारपयँच्छितंगा, त एवं समन्तोदीरिता समीरिता सर्वतो रुधिरं गलाविता इत्यर्थः सर्वतश्च मांसैरवकृष्टैः अण्णायभूमीय teriतो अण्णावंकथलंचगाई देहो वि खंडखंडाई केसिंच कातो पज्जोविततो, सर्वतो पलीविता वेढेऊण केइ खारेण पतच्छितंगा वासीमादीहिं तच्छेतुं खारेण सिंचंति ॥ २२ ॥ किञ्च–
Jain Education International
३२१. जइ ते सुता लोहिती पागपायी, बालागणी तेयगुणा परेणं । कुंभी महताऽहियपोरुसीया, समूसिता लोहितपूयपुण्णा ॥ २३ ॥
१°ड व्व रात्रं १ खं २ पु १ ० दी० ॥ २ जत्थ खं १ ॥ ३ बाला खं २ पु १ ० दी० ॥ ४ गलति ते सोणित- पूतिमंसं, पज्जोविता खारपदिद्धितंगा खं १ पु १ वृ० दी० । गलति ते सोणिअ-पूइ-मंसं, पज्जोविया खारपतच्छितंगा खं २ ॥ ५ विभितप्प चूसप्र० ॥ ६ पीड्यमानाः । एवं वा० मो० ॥ ७ 'यत्थिमंगा चूसप्र० ॥ ८ थरवर। पु० सं० ॥ ९ 'चक्कावलिंच पु० [सं० ॥ १० लोहितपूतपाती, बाखं १ नं २ पु १० दी० ॥ ११ ताऽधियपोरिसीणा खं १पु१ ॥
For Private & Personal Use Only
पढमो सुयक्खंधो
५ णिरय
विभत्तिअज्झयणं
पढमुद्देसो
॥ १६१ ॥
www.jainelibrary.org.