SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३२१. जइ ते सुता लोहितापागपायी बालागणी तेयगुणा परेणं० [वृत्तम् ] । यदि त्वया कदाचित् श्रुता, लोकेऽपि ह्येषा श्रुतिः प्रतीता-तत्र कुंभीओ विजंति । लोहितस्याऽऽपाकः लोहितापाकः, पच्यते यस्यां सेयं लोहिता[पाक]पायी । बालस्य ह्यग्नेः अधिकस्तापो भवति, परिशुष्केन तस्याभिनवप्रज्वालितस्य, स हि अधिकं दीप्यते दहति च, तेयगुणा एत्तो वि परं अणंतगुणउण्हो अग्गी । कुंभी महंता कुम्भप्रमाणाधिकप्रमाणा कुम्भी भवति, जाधे वि चउसु वि पासेसु | प्रज्वालितेनाग्निना तप्ता लोहिका त्रपु-ताम्रपूर्णो () दुरासया, एवं ताओ वि कुंभिक्केहिं निरयपालेहिं विउव्विताओ कुंभीओ | महंति-महंतीओ पुरुषप्रमाणातीता अधियपोरुसीया, यथाऽस्यां प्रक्षिप्तो नारकः पश्यतीति, ण वा चक्केइ कण्णेसु अवलंबिउं उत्तरित्तए । समृसिता अद्दहिता लोहित-पूयमादीणं असुभाणं सरीरावयवाणं पुण्णा । अधवा कुंभी उट्टिगा, अधियपोरिसुच्चा | ऊणा [वा] कीरति तत्थ विच्छोभणा भवति ॥ २३ ॥ ३२२. पक्खिप्प तासुं पपयंति बाले, अहस्सरं ते कलुणं रसंते। तण्हाइया ते तउ-तंबतत्तं, पन्जिजमाणऽदृतरं रसंति ॥ २४ ॥ ३२२. पक्खिप्प तासुं० वृत्तं कंठं । णवरं-अदृस्सरं ति आर्तस्वरमिति, आत्तॊ हि यावत्प्रमाणं रसति, नासौ लज्जां धैर्य वा तस्मिन् काले गणयति ।। २४ ।। ३२३. अप्पेण अप्पं इह वंचइत्ता, भवाधमे पुवा सतसहस्से । चिट्ठति तत्था बहुकूरकम्मा, जधा कडे कम्मे तधा सि भारे ॥ २५॥ १ अस्सरे वृ० दी० । अस्सलं खं १॥ २ अप्पाण चूपा० ॥ ३ पुव्वसते स खं १ ख २ पु १॥ ४ कम्म खं १॥ Jain Education tatiana For Private & Personal Use Only amw.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy