________________
पढमो
| सुयर्खधो
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
जुत्ति
३२३. अप्पेण अप्पं इह वंचइत्ता० वृत्तम् । अप्पं णाम आत्मानं इहेति इह मनुष्यलोके वंचइत्ता कूडतुलादीहिं। णिजुयं| अधवा "अप्पाण" परोवघातसुहेण अप्पाणं वंचइत्ता भवाधमे भवानामधमः अतस्तस्मिन् भवाधमे पुव्वा सतसहस्से त्ति यगडंग
जाव तेत्तीसं सागरोवमे चिट्ठति । तत्था बहुकूरकम्मा जधाकडे कम्मे तथा सि भारे, बहूणि कूराणि कम्माणि येषां ते बहकरकम्मा, जे य पयंति जे य पञ्चंति सव्वे ते बहुकूरकम्मा । जधा कडे कम्मे त्ति यथा चैषां कृतानि कर्माणि तथैवैषां
भारो वोढव्य इत्यर्थः, बिभर्ति भ्रियते वाऽसौ भारः । का तर्हि भावना ?-यादृशेनाध्यवसायेन कर्माण्युपचिनोति तथैवैषां १६२॥ वेदनाभारो भवति, उत्कृष्टस्थितिर्वा मध्यमा जघन्या वा, ठितिअणुरूवा चेव वेदना भवति, अथवा यादृशानीह कर्माण्युप
चिनोति तथा तत्रापि वेदनोदीर्यते तेषां स्वयं वा परतो वा उभयतो वा। । उभयकरणेण तद्यथा-मांसादाः स्वमांसान्येवाग्निवर्णानि भक्ष्यन्ते । रसकपायिनः पूय-रुधिरं कलकलीकृतं तउ-तंबादीणि Alय द्रवीकृतानि । व्याध-धात-सौकरिकादयस्त तथैव छिद्यन्ते मार्यन्ते च । चारकपाला अष्टादशकर्मकारिणः कार्यन्ते च । | आनृतिकानां जिह्वास्तक्ष्यन्ते तुद्यन्ते च । चौराणां अङ्गोपाङ्गान्यपहियन्ते, पिण्डीकृत्य चैनान् ग्रामघातेष्विव वधयन्ति ।
पारदारिकाणां वृषणाश्छिद्यन्ते अग्निवर्णाश्च लोहमय्यः स्त्रियः अवगाहाविजंति । महापरिग्रहारम्भैश्च येन येन प्रकारेण जीवा । दुःखापिताः सन्निरुद्धा जातिता अभियुक्ताश्च तधा तधा वेयणाओ पाविजंति । क्रोधनशीलानां तत् तत् क्रियते येन येन क्रोध उत्पद्यते-ण एवं रुसिज्जति, एवं रुसिज्जति, इदानी वा किं न क्रुध्यसे ? किं वा ऋद्धः करिष्यसि ? | माणिणो हीलिज्जति । मायिणो असिपत्तमादीहिं शीतलच्छायासरिसेहि य तउअ-तंबएहिं प्रवंचिजंति । लोभे जधा परिग्गहे । एवमन्येष्वपि आश्रवेष्वायोज्यमिति । अतः साधूक्तं जधा कडे कम्मे तधा से भारे इति ॥ २५ ॥
१°धातास्यकरि चूसप्र० ॥
॥१६२॥
Jain Educ
a
tional
For Private & Personal Use Only
www.jainelibrary.org.