________________
३२४. समजिणित्ता कलुसं अणज्जा, इटेहि कंतेहि य विप्पहीणा ।
ते दुन्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥२६॥ त्ति बेमि॥
॥नरगविभत्तीए पढमो उद्देसओ सम्मत्तो॥५-१॥ ३२४. समजिणिता कलुसं अणजा. वृत्तम् । जधा अधम्मपक्खे बुज्झिहिन्ति अधम्मिए अधम्माणुए त्ति हणछिंद-भिंदवयंतए त्ति जाव णरगतलपतिट्ठाणे भवति । कलुषमिति कर्मैव, चिरस्य हि तत् प्रसीदेति । हिंसादिअणारिया कम्मा अणारिया, इष्टाः शब्दादयः, कामनीयाः कान्ताः, त एव विषयाः, अथवा कान्ता बान्धवा, तैर्विप्रहीणाः । अहवा जत्तिआई इह इट्ठाणि य कंताणि य पियाणि य तेहि विप्पहीणा ते दुरभिगंधे दुरूतकद्दमे य पूग-वसा-रुधिरकहमे य, “से जधाणामए अहिमडे ति वा" [ जीवा० प्रति० ३ उ० । सू० ८३ पत्र १०६] । कसिणे संपुण्णे असुभभावेण स्पृशन्तीति स्पर्शाः, चशब्दात् सद्दे रूवे रसे गंधे फासे त्ति, रयणप्पभाते अणिट्ठा फासादयो, सेसासु कमेण अणिढ़तरा । कर्मयोग्याः कर्मोपगाः जारिसा कम्मा कता, तिव्वेहिं तिव्वा । कुणिमे त्ति न कश्चित् तत्र मेध्यो देशः, सव्वे चेव मेद-प्रसा-मंस-रुधिरपूयाणुलेवणतला । आ स्थितिपरिसमाप्तेः वसन्तीति आवसंत इति ॥२६॥
॥[पञ्चमे] प्रथमोद्देशकः॥
गर २८
१ विष्पहुणा खं १ खं २ पु१॥ २ बन्धेवा चूसप्र.॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org