________________
पढमो
सुयक्खंधो
जुत्तिग्णजयं गडंगसुत्तं
१६३॥
५ णिरयविभत्तिअज्झयणं बिइउद्देसो
[णिरयविभत्तीए विइओ उद्देसओ] स एव भावनरकाधिकारः । यानि दुःखानि प्रथमे उक्तानि द्वितीयेऽपि तादृशान्येवोक्तानि । नरकपालकृतैश्च परस्परकृतैश्च विशेष उच्यते
३२५. अहावरं सासतदुक्खधम्म, तं मे पवक्खामि जहातहेणं ।।
बाला जधा दुक्कडकम्मकारी, वेदेति कैम्माणि पुरेकडाई ॥१॥ ३२५. अहावरं सासतदुक्खधम्म. वृत्तम् । अथेत्यानन्तर्ये । अपर इत्यन्यो विकल्पः । शाश्वतमिति नित्यकालं यावदायुः । “अच्छिणिमीलितमत्तं०" [जीवा० प्रति० ३ उ० ३ सू० ९५ पत्र १२९-१] गाधा । दुःखखभावं दुःखधम्मा । तं मे पवक्खामि भृशं प्रकारैर्वा वक्ष्यामि पवक्खामि, अथवा आदितः इदानीं वक्ष्यामि प्रवाचयिष्यामि । यथेति येन सर्वज्ञो हि यथैवावस्थितो भावः तथैवैनं पश्यति भाषते च । बाला यथा दक्कडकम्मकारी, येन प्रकारेण यथा, कुत्सितं कर्म दुक्कडं, दुक्कडाई कम्माई करेंति दुक्कडकम्मकारिणः, हिंसादीनि महारम्भादीनि च । वेदेति त्ति अणुभवंति, पुरेकडाई तिर्यमनुष्यत्वे त्रिविधकरणेनापि निकाचितानि, तानि तु स्वयं वेदयन्ति निरयपालैश्च वेदाविजंति ॥ १॥
३२६. हत्थेहिं पादेहि य बंधिऊणं, उदराई फोडेंति खुरेहिं तेसिं।
गेण्हित्तु बालस्स विहेण्ण देहं, वज्झं थिरं पिट्ठतो उद्धरंति ॥२॥ १°पालकृतैस्तु परस्परकृतैः सपरस्परकृतैश्च विशे' चूसप्र०॥ २ पावाइं पुरे खं १पु १॥ ३ उदरं विकत्तंति खुरासिएहिं खं १ ख २ पु १ वृ० दी० ॥ ४ खुराऽसितेहिं चूपा० । खुरा-ऽसिगेहिं चूपा० । “क्षुरप्रा-ऽसिभिः' नानाविधैरायुधविशेषैः" इति वृत्तिकृतः॥ ५बिहत्तु देहं पु१। विभित्तुं खं २ ॥
॥१६३ ॥
Jain Educ
a
tional
For Private & Personal Use Only
Law.jainelibrary.org