SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ XXXX ३२६. हत्थेहिं पादेहि य बंधिऊणं० वृत्तम् । जधा इह राया रायपुरिसा वा अवकरिसा वा अवकारिणो खंधे बंधित्ता सरेहिं विंधंति, एवं ते वि णिरयपाला खंघेसु बद्धाणं पाडिताण वा हत्थ पादं दुयिताणं उदराई फोर्डेति खुरेहिं तेसिं । "खुरासितेर्हि" वा, असिता णिसिता तिन्हा, अथवा ण सिता मुण्डा इत्यर्थः । कृष्णावातेहिं (?) मुंडेहिं दुःखाविजंति मारिति वा त्वया उदरनिमित्तं सत्त्वानि घातितानि । अधवा - "खुरा ऽसिगेहिं " खुरेहिं असिगए ह य । अण्णे पुण गेण्हित्तु बालस्स विहण देहं गृहीत्वेति णस्यमाणं वा वशमानयित्वा विहण्णेति विहणित्ता खीलएहिं वज्झं थिरं पिट्ठतो उद्धरंति, स्थिरो नाम अत्रोsयन्तः, पृष्ठतो नाम पहिगाओ आरद्धं जाव कृगाडिगातो उद्धरंति उप्पाडेंति । एवं पार्श्वतोऽपि अग्रतोऽपि ॥२॥ किचान्यत् ३२७. बाहू पकत्तंति य मूलतो से, धूलं वियासं मुहे आडहंति । रहंसि जुत्तं सरयंति बालं, औरुग्भ विधंति तुदेणं पिट्ठे ॥ ३ ॥ ३२७, बाहू पकतिय मूलतो से० वृत्तम् । बाधयति तेनेति बाहू । मूलतो नाम उद्गमादारभ्य उबकच्छगमूल तो प्रारभ्य | लोहकीलएणं चतुरंगुलप्रमाणाधिकेगं धूलं मुहं विगसावेतूणं । थूलमिति महत्, मा संबुडेहिंति वा रडिहिंति व त्ति, आरसतोऽपि न तस्य परित्राणमस्ति, तथाप्यातुरत्वादारसंति । आडहंति त्ति वु (? ड) ज्झति । किंच - रहंसि जुत्तं सरयंति बालं, सरयंति त्ति गच्छंति वातीत्यर्थः, पापकर्माणि च स्मारयन्ति । त एव च बालास्तत्र युक्ता ये चैनां वाहयन्ति १ पातदु चूसप्र० ॥ २ बाहा पकतंति य मूखं १ । बाहू पकप्पंति य मूखं २ । बाहू पकप्पंति समू पु १ ॥ ३ थुलं खं १ पु १ ॥ ४ आरुस्स विज्यंति खं १ पु १० दी० । आरुस्स विधंति खं २ । ५ण पेट्ठी खं २ °ण पट्टे खं १पु१ ॥ Jain Educatoremational For Private & Personal Use Only Sww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy