SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो सुत्तं ज्जुत्ति INI त्रिविधकरणेनापि तेयस्सरूविणो रघे सगडे वा, गुरुगं विउव्वितं रथं अवधंता य तत्तारैरिव आरुब्भ विधति आरुह्य विधति । ग्णजयं तुवन्तीति तुदा तुत्रकाः, गलिबलीवर्दवत् पृष्ठे ॥ ३ ॥ सा च भूमीगिडंग ३२८. अयं व तत्तं जलितं संजोतिं. तदोवमं भूमिमणोकमता। ते डज्झमाणा कलुणं थणंति, उसुचोदिता तत्तजुगेसु जुत्ता ॥४॥ ३२८. अयं व तत्तं० वृत्तम् । तप्तं हि किश्चिदयः कृष्णमेव भवति, सा तु भूमी ज्वलितलोहभूता सज्योतिषा १६४॥ सज्योतिः, ज्वलितेन ज्योतिषा तप्ता, न तु केवलमेषोष्णा । ज्वलितज्योतिषाऽपि अणंतगुणं हि उष्णा सा, तदस्या औपम्यं तदोपमा । अणोकमंता णाम गच्छंता । ते उज्झमाणा कलुणं [थणं]ति, ते तं इंगालतुल्लं भूमिं पुणो पुणो ख़ुदाविजंति, आगत-गताणि कारविजंता य अतिभारोकता डज्झमाणा कलुणाणि रसंति । इषुभिः तुत्रकैश्च प्रदीप्तमुखैश्चोदिताः तप्तेषु युगेषु युक्ताः, तप्तानि वा युगानि येषां रथानां त इमे तप्तयुगाः, अतस्तेषु तप्तयुगेषु युक्ताः ॥ ४ ॥ त एवम् ३२९. बाला बला भूमि अणोकमंता, विपज्जलं लोहपहं व तत्तं । जंसीऽभिदुग्गे बहुकूरकम्मा, पेसे व दंडेहिं पुराकरेंति ॥५॥ ३२९. बाला [बला] भूमि अणोकमंता० वृत्तम् । बाला मन्दा बालादिति । बलादणुक्कमंता बलात्कारेण, अथवा १ सजोयं पु१॥ २ तत्तोवमं भूमिमणोक्कमेत्ता पु१ । तत्तोवर्म भूमि अणोक्कमेचा खं १॥ ३कणंति पु१॥ ४०मिमणुक्क खं २ पु १ पु२॥ ५पविज्जलं खं १ खं २ पु १ पु २ वृ० दी.॥ ६°दुग्गंसि पवज्जमाणा पेस व्व सं १ खं २ पु १ वृ० दी.॥ ५ णिरयविभत्तिअज्झयणं बिइउद्देसो ॥१६४॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy