SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ बला घोरबला इत्यर्थः । विविघेण प्रज्वलं नाम पिच्छलेण पूय-सोणिएण अणुलित्ततला । विगतं ज्वलं विज्जलं जलेज, विजलाविष्टतेन जलेणे वसाय पूय-सोणितेणं । लोहमयः पथः लोहपथः, यथा लोहमयः पथः तप्तः तथा सोऽपि । जंसी| ऽभिदुग्गे बहुकूरकम्मा, अभिदुग्गं भृशं दुर्ग वा, दंड-लउडमादीहिं हत्वा हत्वा । पुनः पुनः प्रेष्यन्त इति प्रेस्याः दासा | भृत्या वा, पुरतः कुर्वन्तीति अग्रतः कृत्वा वाह्यन्ते गोणा इव, अणिच्छंता पिट्टिजति तुद्यन्ते च ॥ ५॥ किञ्च ३३०. ते संपगाम्मि पवजमाणा, सिलाहिं हम्मंतिर्भिपातिमाहिं । संतावणी णाम चिरद्वितीया, संतप्ते जत्थ असाधुकम्मी॥६॥ ३३०. ते संपगाढम्म पवजमाणा० वृत्तम् । नानाविधाभिर्वेदनाभिर्भृशं गाढं सम्प्रगाढं निरन्तरवेदनमिति वा । | अधवा सम्बाधः पथः सम्प्रगाढः, ते अतिभारभराक्रान्ताः शर्करा-पाषाणपथं प्रपद्यमानाः सिलाहिं हम्मतिभिपातिमाहिं शिलाभिर्विस्तीर्णाभि क्रियादिभिरभिमुखं पतन्तीभिः, अभिपात्यमाना नान्यत्र पतन्तीत्यर्थः। किञ्च संतावणी नाम चिरद्वितीया, सर्व एव नरकाः सन्तापयन्ति, विशेषेण तु वैक्रियाग्निसन्ता[पिता]। चिरं तिष्ठन्ति ते हि चिरद्वितीया, जधण्णेण दस वाससहस्साई उक्कोसेणं तेत्तीससागरोवमाणि संतप्पंते शरीरेण मणसा च । असाधूणि कर्माणि येषां ते इमे असाधुकर्मी, तम्हि चेव संतावणीसंज्ञके नरके ॥ ६ ॥ १विजला विपुतेन जलेन साय पु०॥ २°ण एवसाय वा० मो० ॥ ३°ढंसि प° खं १ पु १ पु२॥ ४°पातिणीहिं खं २ पु १ वृ० दी। पातियाहिं खं १३२॥ ५ पती जखं १ ख २ पु १ पु २॥ ६ कम्मा पु१पु २ वृ० दी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy