________________
Foo
पढमो सुयखंधो
ज्जुत्तिणिजुयं रगडंग
*
*
सुर्त
*
१६५॥
५ णिरयविभत्तिअज्झयणं बिइउद्देसो
*
३३१. कंडूसु पक्खिप्प पयंति बालं, ततो विडंडा ऍण उप्फिडंति।
ते उड्ढकाएहिं विलुप्पमाणा, अवरेहिं खजंति सणप्फतेहिं ॥७॥ ३३१. कंडूसु पक्खिप्प पयंति बालं० वृत्तम् । अयकोट्ठ-पिट्ठ-पयगर्गमादीसु पयणगेसु पक्खिप्प । बाला ते भयतो | भुजिगा इव डज्झमाणा उप्फिडंति, "णेरइयाणोप्पातो उडूं पंचेव जोअणसयाई।" [ जीवा० प्रति० ३ उ० ३ सू० ९५ पत्र १२९-१]। ते उड्ढकाएहिं विलुप्पमाणा, उडुकाया णाम द्रौणिकाकाः, ते उफ्फिडिता वि सन्ता उड्ढकाएहिं विविधेहिं अयोमुहेहिं खजति । खज्जमाणा भक्खितसेसा भूमिसंपत्ता अवरोहिं खजंति सणप्फतेहिं, न शक्यते धारयितुमित्यर्थः, सिंघव्याघ्र-मृ(?)ग-शृगालादयः विविधाः ॥ ७ ॥
३३२. समूसितं णाम विधूमठाणं, विगिच्चमाणा कलुणं थणंति ।
__अधोसिरं कहु विगंतिऊणं, अयं व सत्थेहिं समूसवेंति ।। ८॥ ३३२. समूसितं णाम विधूमठाणं० [वृत्तम्] । तत्थ ते णेरइया समूसविजंति, ओसवितं असवितं विनाशितमि. त्यर्थः । विधूमोऽग्निस्थानम् , विधूमो नामाग्निरेव, विधूमग्रहणाद् निरिन्धनोऽग्निः स्वयं प्रज्वलितः, सेन्धनस्य ह्यग्नेरवश्यमेव |
१ वाले खं १॥ २विउट्टा खं १ पु २॥ ३ पुणरुप्पतंति । ते उहकारहिं पखजमाणा खं १ खं २ पु १ पु २ वृ० दी। पुण उप्पयंति इति खं २ पाठः॥ ४°णगमणादीसु चूसप्र०॥ ५ उक्कोसं पंच जो इति जीवा० पाठः ॥ ६°ठाणं, जं सोयतत्ता कलुणं खं १ खं २ पु १ पु २ वृ० दी। ठाणं, जैसि उवियंता कलुणं च्पा । 'ठाणं, जंसि विउक्कंता कलुणं चूपा० ॥ ७ वियत्तिऊर्ण ख १ पु १। विगत्तिऊणं खं २ पु २॥ ८ समोस खं १ ख २ पु १ पु २ ॥
*
*
*
*
॥ १६५॥
*
*
*
Jain Educ
a
tional
For Private & Personal Use Only
TEMr.jainelibrary.org