SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Foo पढमो सुयखंधो ज्जुत्तिणिजुयं रगडंग * * सुर्त * १६५॥ ५ णिरयविभत्तिअज्झयणं बिइउद्देसो * ३३१. कंडूसु पक्खिप्प पयंति बालं, ततो विडंडा ऍण उप्फिडंति। ते उड्ढकाएहिं विलुप्पमाणा, अवरेहिं खजंति सणप्फतेहिं ॥७॥ ३३१. कंडूसु पक्खिप्प पयंति बालं० वृत्तम् । अयकोट्ठ-पिट्ठ-पयगर्गमादीसु पयणगेसु पक्खिप्प । बाला ते भयतो | भुजिगा इव डज्झमाणा उप्फिडंति, "णेरइयाणोप्पातो उडूं पंचेव जोअणसयाई।" [ जीवा० प्रति० ३ उ० ३ सू० ९५ पत्र १२९-१]। ते उड्ढकाएहिं विलुप्पमाणा, उडुकाया णाम द्रौणिकाकाः, ते उफ्फिडिता वि सन्ता उड्ढकाएहिं विविधेहिं अयोमुहेहिं खजति । खज्जमाणा भक्खितसेसा भूमिसंपत्ता अवरोहिं खजंति सणप्फतेहिं, न शक्यते धारयितुमित्यर्थः, सिंघव्याघ्र-मृ(?)ग-शृगालादयः विविधाः ॥ ७ ॥ ३३२. समूसितं णाम विधूमठाणं, विगिच्चमाणा कलुणं थणंति । __अधोसिरं कहु विगंतिऊणं, अयं व सत्थेहिं समूसवेंति ।। ८॥ ३३२. समूसितं णाम विधूमठाणं० [वृत्तम्] । तत्थ ते णेरइया समूसविजंति, ओसवितं असवितं विनाशितमि. त्यर्थः । विधूमोऽग्निस्थानम् , विधूमो नामाग्निरेव, विधूमग्रहणाद् निरिन्धनोऽग्निः स्वयं प्रज्वलितः, सेन्धनस्य ह्यग्नेरवश्यमेव | १ वाले खं १॥ २विउट्टा खं १ पु २॥ ३ पुणरुप्पतंति । ते उहकारहिं पखजमाणा खं १ खं २ पु १ पु २ वृ० दी। पुण उप्पयंति इति खं २ पाठः॥ ४°णगमणादीसु चूसप्र०॥ ५ उक्कोसं पंच जो इति जीवा० पाठः ॥ ६°ठाणं, जं सोयतत्ता कलुणं खं १ खं २ पु १ पु २ वृ० दी। ठाणं, जैसि उवियंता कलुणं च्पा । 'ठाणं, जंसि विउक्कंता कलुणं चूपा० ॥ ७ वियत्तिऊर्ण ख १ पु १। विगत्तिऊणं खं २ पु २॥ ८ समोस खं १ ख २ पु १ पु २ ॥ * * * * ॥ १६५॥ * * * Jain Educ a tional For Private & Personal Use Only TEMr.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy