________________
धूमो भवति । अथवा विधूमवद्, विधूमानां हि अङ्गाराणामतीव तापो भवति, यदि त्वया तनुतं (2) वा न वा यस्मिन् विकृत्य* मानाश्च छिद्यमानाश्च कलुणं थणंति, कलुणमिति अपरित्राणं निराक्रन्दमित्यर्थः, सपरित्राणा हि यद्यपि स्तनन्ति कूजन्ति वा
तथापि तन्नातिकरुणम् । अथवा "यत्र उवियंता" छभमाना इत्यर्थः । अथवा "जंसि विउकता" विविधमनेकप्रकारं उत्क्रान्ता विउकता । अधोसिरं कट्ट विगंतिऊण, अधोसिरं काउं केइ विगित्तंति, केइ विगंतिऊणं पच्छा अधोसिरं बंधति । अयो छगलगो, अयेन तुल्यं अयवत् , यथा अय इव कप्पणी-कुहाडीहिं केइ कुसितं कधंचि चकम्ममाणं फुरफुरतं वा कप्पणिकुहाडीहिं सत्थेहिं समृसवेंति छिंदंति, एवं ते एवं कुसितं अकुसितं वा छिंदंति । अधवा अयमिति लोहं, जधा लोहं तत्तेल्लयं छिजति एवं वा ॥ ८॥ किश्च
३३३. समूसिता तत्थ विसूणितंगा, पक्खीहिं खजंति अयोमुहेहिं।
'संजीवणा णाम चिरद्वितीया, जंसी पया हम्मति पापचेता ॥९॥ ३३३. समृसिता तत्थ विसूणितंगा. वृत्तम् । समृसिता नाम खंभेसु उड्डा बद्धा, तत्थ विसूणिताणि अंगाणि जेसिं तेमे विसूणितवदनाः, तएवं सरसविसूणितंगा काक-गृध्रादिभिर्भक्ष्यन्ते । संजीवणा णाम चिरद्वितीया, एवं यथोद्दिष्टैवेदनाप्रकारैर्भक्ष्यमाणाश्च स्वाभाविकैर्निरयपालकृतैर्वा पक्ष्यादिभिः छिन्नाः कथिता वा मूञ्छिताः सन्तो वेदनासमुदातेन समोहता सन्तो मृतवदवतिष्ठन्ति । यथेह मूञ्छिता उदकेन सिक्ताः पुनरुज्जीविता इत्यपदिश्यन्ते एवं ते मूर्च्छिताः सन्तः पुनः पुनः सञ्जीवन्तीति सञ्जीविनः, सर्व एव नरका संजीवणा । चिरद्वितीया णाम जधण्णेण दस वाससहस्साणि उक्कोसेणं
१ संजीवणी खं १ ख २ पु १ पु २ . दी.॥
XXXXXXoxoxoxaxexex
Jain Educ
a
tional
For Private & Personal Use Only
July.jainelibrary.org.