________________
ज्जुत्ति
पढमो सुयखंधो
ग्णजयं
गिडंग
१६६॥
तेत्तीससागरोवमाणि । अथवा चिरं मृता हि ठंतीति चिरद्वितीया, नरकानुभावात् कर्मानुभावाच्च यद्यपि पिच्यन्ते सहस्रशः | क्रियन्ते तथापि पुनः संहन्यन्ते, इच्छन्तोऽपि मत्तुं तथापि न म्रियन्ते। पापचेत त्ति पूर्व पापचेता आसीत् सा प्रजा, साम्प्रतमपि न तत्र किञ्चित् कुशलचेता उत्पद्यते येनापापचेता सा प्रजा स्यादिति ।। ९ ।। अयं चापरो यातनाप्रकार:
३३४. तिक्खाहिं सूलाहिं वधेति बाला, वैसोवगं सोवरिया व लड़े।।
ते सूलविद्धा कलुणं थणति, एगंतदुक्ख दुहतो गिलाणा ॥१०॥ ३३४. तिक्खाहिं सूलाहिं वर्धेति बाला० वृत्तम् । लोहमयैः शूलैत्रिशूलैश्च यथा नामनिष्पन्ने निक्षेपे वधयन्तीति विधंति, वशं उपगता वशोपगाः, शौवरिका इव वशोपगं महिषं वधयन्ति । पठ्यते च-"वसोपगं साबरिया व लद्ध" सबरा म्लेच्छजातयः, ते यथा कन्दर्पात् कर्पाटकमादि विधति छगलगमादि वा एवं ते वि तं नेरइयं छिंदंति भिंदति । सौकरिकग्रहणं ते हि तत्कर्मनित्यसेवित्वाद् निर्दया भवन्तीत्यतः । ते मूलविद्धा कलुणं थणंति, कलुणं णाम दीणं, थणंति नाम कन्दन्ति । एकान्तेनैव दुक्खं दुहओ त्ति अंतो बहिं च, जमकाइएहिं नेरइएहिं च न तत्र समाश्वासोऽस्ति । नित्यग्लाना इति महाज्वराभिभूता इव निष्प्राणा निर्बला नियमेव च नारका दसविधं वेदणं वेदेति ॥१०॥ इदं चान्यदसातदुक्खधम्म
५ णिरयविभत्तिअज्झयणं बिइउदेसो
। १ मृत्यु त° वा० मो० ॥ २ सूलाहिऽतिवाययंति, वसागयं सावययं व लड़े वृ० दी। सूलाहि ऽभितावयंति, वसोवगं श्री सोअरियं व लद्धं खं १ पु१। सूलाहि निवाययंति, वसोवगं सोवरियं व लहूं खं २ पु २॥ ३ वसोपगं साबरिया व लद्धं A चूपा०॥ ४ सूलभिन्ना सं १ पु २॥
in Edu
a tonal
For Private
Personal Use Only
www.jainelibrary.org