SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३३५. सदाजलं णाम णिहं महंतं, जंसी जलती अगणी अकहा। चिट्ठति तत्था बहुकूरकम्मा, अरहितस्सरा केति चिरद्वितीया ॥११॥ ३३५. सदाजलं णाम णिहं महंतं. वृत्तम् । सदा ज्वलतीति सदाज्वलम् । अधिकं तस्यां हन्यत इति निहं [ग्रस्थानम्-४००० ] ज्वरोदुपानव स्थितम् महदिति गम्भीरं विस्तीर्ण च । यस्मिन्निति यत्र । विना काष्ठैः अकाष्ठा वैक्रियकालभवा अग्नयः अघट्टिता पातालस्था अप्यनवस्था । चिटुंति तत्था बहुकूरकम्मा, नरकपालैः प्रक्षिप्ताः, बहूणि कूराणि कम्माणि जेसिं ते बहुकूरकम्मा । कूरं णाम निरनुक्रोशं हिंसादि कर्म, यत् कृत्वा कृते च नानुतप्यन्ते । अरहितः स्वरो येषां कूजतां याचतां उत्तारयत उत्तारयतेति अन्यैश्च बहुविधैर्विलापैर्विलपन्तो अरहितस्वराः । चिरं तिष्ठन्तीति चिरद्वितीया, विविधेन सन्निरुद्धा वेदनार्दिताः ताहिं ताहिं चिरा तिट्ठति ॥ ११॥ किश्च ३३६. चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंतं। आवद्दती तत्थ असाधुकम्मा, सप्पी जेधा छूढं जोतिमझे ॥ १२॥ ३३६. चिया महंतीउ समारभित्ता. वृत्तम् । चीयन्त इति चितकाः । महंतीओ नाम नारकशरीरप्रमाणाधिकमात्राः यत्र चानेके नारका मायन्ते । समारभंति त्ति तिविघेण वि डझंति । स एव प्रक्षिप्तः आवट्टती तत्थ असाधु १ सताजलं ठाण निहं खं २ पु १ वृ० दी०॥ २जलंतो अगणी अकट्ठो वृ• दी०॥ ३ बद्धा ब खं २ ० दी० ॥ ४ अरहस्सरा ख १ खं २ वृ० दी० ॥ ५जहा पडितं जोइ खं २ पु १ वृ० दी० । जहा पतितं जोति° ख १ । जहा पइयं जोति° पु२॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy