SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पढमो सुयखंघो ज्जुत्तिणिजुयं यगडंग सुत्तं ५ णिरयविभत्तिअज्झयणं बिइउसो १६७॥ | कम्मा, असाधूणि कम्माणि जेसिं पुरा आसीत् ते असाधुकम्मा । सप्पि त्ति घतं, यथा सर्पि छुढं जोतिम्मि णिमए खइरिंगालाणं खडाए भरिताए अग्गिवण्णे वा अयोकबल्लेणं चणंतीव । सर्पिग्रहणं तु इतरोऽपि सो गृह्यते मत्स्यो वा ॥१२॥ अयमपरो यातनाकल्पः३३७. सदा कसिणं पुण धम्मठाणं, गाढोवणीतं अतिदुक्खधम्म । हत्थेहि पादेहि य बंधिऊणं, सत्तु व डंडेहि समारभंति ॥१३॥ ३३७. सदा कसिणं पुण घम्मठाणं० वृत्तम् । सम्पूर्णदुःखस्वभावेन गाढैः कर्मभिस्ते तत्रोपनीताः, तद्वा तेषामुपनीतं अतिदुःखस्वभावम् । हत्थेहिं पादेहि य बंधिऊणं, चउरंकप्पादं बद्ध्वा शत्रुमिव निर्दयं हन्यते वशीकृतः यथा न जीवतीति न चाऽऽशु म्रियते, मा भूद् वेदनां न प्राप्स्यतीति । समारभंति त्ति पिटेंति ॥ १३॥ त एवं हणतो णिरयपाला ३३८. भंजंति बालस्स वधेण पटिं, सीसं पि' भंजंति अयोधणेहिं। ते भिण्णदेहा फलगावतहा, तत्ताहि आराहि णिजोजयंति ॥१४॥ ३३८. भंजती बालस्स वधेण पटुिं० वृत्तम् । लैंउडादिघातैर्यथा तैरन्यत्र भग्नानि पृष्ठानि एवं तेषामपि । सीसं पि भंजंति अयोधणेहिं, अपिः पदार्थादिषु, पट्टि पि भंजंति सीसं पि विंधंति, अण्णाणऽवि अंगोवंगाणि संचुण्णित-मोडितानि करेंति । ते १ सप्पति घनां यथा चूसप्र० ॥ २ सत्तुं व खं १ पु १ पु२॥ ३पि भिंदंति खं १ खं २ पु १ पु २ वृ० दी० ॥ ४ लउलादि पु० सं०॥ ।। १६७॥ Jain Eda For Private Personal Use Only w.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy