________________
पढमो सुयखंघो
ज्जुत्तिणिजुयं यगडंग
सुत्तं
५ णिरयविभत्तिअज्झयणं बिइउसो
१६७॥
| कम्मा, असाधूणि कम्माणि जेसिं पुरा आसीत् ते असाधुकम्मा । सप्पि त्ति घतं, यथा सर्पि छुढं जोतिम्मि णिमए खइरिंगालाणं खडाए भरिताए अग्गिवण्णे वा अयोकबल्लेणं चणंतीव । सर्पिग्रहणं तु इतरोऽपि सो गृह्यते मत्स्यो वा ॥१२॥ अयमपरो यातनाकल्पः३३७. सदा कसिणं पुण धम्मठाणं, गाढोवणीतं अतिदुक्खधम्म ।
हत्थेहि पादेहि य बंधिऊणं, सत्तु व डंडेहि समारभंति ॥१३॥ ३३७. सदा कसिणं पुण घम्मठाणं० वृत्तम् । सम्पूर्णदुःखस्वभावेन गाढैः कर्मभिस्ते तत्रोपनीताः, तद्वा तेषामुपनीतं अतिदुःखस्वभावम् । हत्थेहिं पादेहि य बंधिऊणं, चउरंकप्पादं बद्ध्वा शत्रुमिव निर्दयं हन्यते वशीकृतः यथा न जीवतीति न चाऽऽशु म्रियते, मा भूद् वेदनां न प्राप्स्यतीति । समारभंति त्ति पिटेंति ॥ १३॥ त एवं हणतो णिरयपाला
३३८. भंजंति बालस्स वधेण पटिं, सीसं पि' भंजंति अयोधणेहिं।
ते भिण्णदेहा फलगावतहा, तत्ताहि आराहि णिजोजयंति ॥१४॥ ३३८. भंजती बालस्स वधेण पटुिं० वृत्तम् । लैंउडादिघातैर्यथा तैरन्यत्र भग्नानि पृष्ठानि एवं तेषामपि । सीसं पि भंजंति अयोधणेहिं, अपिः पदार्थादिषु, पट्टि पि भंजंति सीसं पि विंधंति, अण्णाणऽवि अंगोवंगाणि संचुण्णित-मोडितानि करेंति । ते
१ सप्पति घनां यथा चूसप्र० ॥ २ सत्तुं व खं १ पु १ पु२॥ ३पि भिंदंति खं १ खं २ पु १ पु २ वृ० दी० ॥ ४ लउलादि पु० सं०॥
।। १६७॥
Jain Eda
For Private
Personal Use Only
w.jainelibrary.org