SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ भिण्णदेहा फलगावतट्ठी, त एवं भग्नाङ्ग-प्रत्यङ्गाः फलका इव उभयथा प्रकृष्टाः करकयमादीहिं तच्छिता मोग्गरेहि य पहता शीताभिरुष्णाभिर्वा वेदनाभिरभिभूतास्तप्ताभिः दीर्घा भिरा । भिर्विध्यन्ते, उत्तिष्ठोत्तिष्ठेति गच्छ गच्छेति ॥ १४ ॥ किच३३९. अभियुंजिया रोद्दअसाधुकम्मा, उसुचोइया हस्थितुलं वर्हति । एगं दुरूहितु दुवे तयो वा, आरुब्भ विधति किंकाणतो सि ॥ १५ ॥ ३३९. अभियुंजिया रोद्दअसाधुकम्मी ० वृत्तम् । अभियुंजिता तिविषेण वि रौद्रादीनि कर्माणि असाधूनि येषां ते असाधुकम्मा अभियुञ्जते रौद्रैः । ते च रौद्राः पूर्वमभवन्, तत्रापि रौद्रा एव परस्परतो वेदनां उदीरयन्तः हस्तितुल्यं वहन्तीति हस्तित्रत्, हस्तितुल्यं भारं वहन्तीत्यर्थः, हस्तिरूपं वा कृत्वा वाह्यन्ते, अश्वोष्ट्र- खरादिरूपं वा यैर्यथा वाहिताः । किंच एगं दुरूहितु दुवे तयो वा, हस्त्यादिरूपं विकुर्वितमविकुर्वितं वा एकं वराकं अन्यो वा अन्ये वा गुरुत्वादवतश्च गलिबविर्दानिव यातारो आरोह्य किं न वहसीति किंकाणतो सित्ति कृका टिकाए विंधति ।। १५ ।। किच ३४०. बाला बला भूमि अणोकमंता, पविज्जलं कंटइलं महंतं । विबद्ध तप्पेहि विपणचित्ते, समीरिता कोहबलिं कॅरिति ॥ १६ ॥ ३४०. बाला बला भूमि अणोकमंता० वृत्तम् । बालाः इत्यजानकाः । बाल इति न स्ववशाः, बलादनुक्राम्यन्ते । भूमिं पूय-वसा - शोणितप्रविज्जलं लोडकंटकचितं । महतीति अनोरपारा, न तत्रान्या भूमिर्विद्यते या एवंविधा न स्यादिति । १त्थव व खं १ ख २ पु १ ० दी० ॥ २ हुए ततो वा खं २१ पु २ ॥ ३ आरुस्स विज्झति ककाणओ से खं १ खं २ पु १ २ ० दी० ॥ ४ भूमिमणुक° २१ पु २ ॥ ५ विषण्ण खं १ नं २ पु१पु२ ॥ ६ कट्टु (? कुट्ट ) बलि पु २० दी० । कोट्टबलिं वृपा० ॥ ७ किरेंति खं २ पु २ ॥ Jain Educatinational For Private & Personal Use Only xoxoxoxoxox XX • X · X · X · X Cool jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy