________________
*
6
न्जुत्ति
पढमो
णिजयं
सुयक्खंधो
गडंग
सुत्तं
१६८॥
५ णिरयविभत्तिअज्झयणं बिइउद्देसो
विवद्ध तप्पेहिं अन्ये पुनरगाधेषूदकेषु प्रगाहिताः पश्चाद् विबध्यन्ते त्रप्पकेषु । त्रप्पका नदीमुखेषु विदलया वंशफालीमया पिंडिगासंठिता कजंति, ताघे ओसरते उद्गे ठविजंति हेट्ठाहुत्ता, पच्छा मच्छगा जे तेहिं अकंता ते गलिते उद्गे संपुंजिता
घेप्पंति, एवं तेऽपि बहवः त्रप्पकैराक्रम्यन्ते, ततः निसृते उदके समीरिता नाम सम्पिण्ड्य कुट्टयित्वा कल्पनीभिः खण्डशो | बलिं क्रियन्ते । अधवा को, णगरं वुच्चति, णगरबली वि क्रियन्ते ॥ १६ ॥ किश्चान्यद्
३४१. वेतालिए णाम महाभितावे. एगायते पत्तमंतलिक्खे।
हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तंगस्स ॥ १७॥ ३४१. [वेतालिए णाम महाभितावे० वृत्तम्।....................] अन्तरिक्षः छिन्नमूल इत्यर्थः, आकाशस्फाटिकत्वाद् न दृश्यते, अन्धकारत्वाद्वा न दृश्यते, केवलमारुभणमार्गो दृश्यते, हत्थपरिमोसका एव ततस्ते नाऽऽरुभन्ति, आरुभणपण विलग्गाश्चेत् स च पर्वतः संहन्यते । अन्ये पुनः ब्रुवते-दृश्यत एवासौ, भूमिबद्ध एव चोपलक्ष्यते, न च सम्बद्धः, ततस्तेन संहतीभूतेन हम्मति तत्था बहुकूरकम्मा बहूणि कूराणि हिंसादीनि कर्माणि जेसिं । परं सहस्राणामिति परं सहस्रेभ्योऽनेकानि सहस्राणीत्यर्थः, मुहूर्तस्येति मुहूर्त्तस्य हन्यन्ते पुनः पुनः संहन्यमानेन वियुज्यमानेन च ॥ १७ ॥ तएवं ते संहन्यमानाः३४२. संबाधिता दुकडिणो थणंति, अहो ये रातो परितप्पमाणा।
एगंतकूडे णरए महंते, कूडेण तत्था विसमे हता तु ॥१८॥ १ महभितावे खं १ खं २ पु १ पु २ ॥२त्तगाणं खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ आदीणियं दु' चूपा० ॥ ४ त खं १
॥ १६८॥
Not
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org