SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ BXXXXXXXXXXXX ततः कथञ्चिदेव चिरादुत्तीर्णाः सन्तः नरकपालैर्विकुर्वितां(?) नरकमुपयान्ति । कतरम् ?३०८. असरियं णाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उहुं अधे या तिरियं दिसासु, समाहितो जत्थऽगणी झियाति ॥१०॥ ३०८. अररियं णाम० वृत्तम् । यत्र सूरो नास्ति, अथवा सर्व एव नरकाः असूरिकाः। महाभितावं णाम कुम्मी| पाकसदृशो महान् अभितापो यस्मिन् । अन्धतमोभूतम् , यथा जात्यन्धस्य अहनि रात्रौ च सर्वकालमेव तम एवं तत्रापि स तु अगाधगुहासदृशः। दुःखं तत्थ पयरंति त्ति दुष्प्रतरम् । महान्त इति विस्तीर्णाः, उहुं अधे या तिरियं दिसासु, ऊर्ध्वमिति उवरिल्ले तले अघे भूमीए तिरियं कुड्डेसु, तत्थ कालोभासी अचेयणो अगणिकायो समाहितो सम्यगू आहितः समाहितः एकीभूतः, निरन्तर इत्यर्थः । पठ्यते च-"सम्रसिते जत्थऽगणी झियाति" समूसितो नाम उच्छृतः, सो पुण जंतचुल्लीतो उसिणतरो ॥१०॥ XXXXXXXXXXXX १ नवमगाथानन्तरं वृत्ति-दीपिकाया व्याख्याता खं १ खं २ पु १ सूत्रप्रतिषु एका सूत्रगाथाऽधिका उपलभ्यते। सा चेयम् केसिंचि बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयसि । कलंबुयावालुय मुम्मुरे या, लोलेंति पञ्चंति य तत्थ अण्णे ॥ अत्र केसिंचि स्थाने केसिंच तथा पञ्चंति स्थाने पउलिंति इति पाठभेदः खं १ वर्तते ॥ २महभितावं खं १ पु १॥ ३ समूसिते जत्थ चूपा० बृपा० ॥ ४ झियायती पु १॥ ५°न्तरमित्य वा. मो० ॥ मई २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy