________________
पढमो सुयक्खंधो
गेज्जुत्तिइण्णिजयं स्यगडंगसुतं
१५६॥
X वेगेन तस्यां तरन्तीति वैतरणी, अभिमुखं भृशं वा दुर्गा अभिदुर्गा गम्भीरतटा परमाधार्मिककृता, केचिद् ब्रुवते-स्वाभाविकै
वेति । खुरो जधा णिसितो यथा क्षुरो निशितश्छिनत्ति एवमसावपि जइ अंगुली छुभेज्ज ततः सा तीक्ष्णश्रोतोभिः छिद्यते, | तीक्ष्णता वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा । ततस्ते तृष्णार्दिता प्रतप्ताङ्गारभूतां भूमिं विहाय खिण्णासवः पिपासवश्च | तत्रावतरन्तीति, अवतीर्य चैनां मार्गाभिदुर्गा प्रतरन्ति । नरकपालैरसिभिः शक्तिभिश्च पृष्ठतः प्रणुद्यमाना उत्तितीर्षवश्च ततः शक्तिभिः कुन्तैश्च तत्रैव क्षिप्यन्ते ॥ ८॥
३०७. कोलेहिं विज्झंति असाधुकैम्मा, णावं उर्वती सइविप्पहूणा।
भिण्णेत्थ सूलाहिं तिसूलियाहिं, दीहाहि विद्रूण अधे करेंति ॥९॥ ३०७, कोलेहि विझंति असाधुकम्मा० वृत्तम् । तत्थ परमाधम्मिएहिं णावाओ वि विउव्विताओ लोहखीलग| संकुलाओ, ते ताओ अल्लियंता पुब्वविलग्गेहिं णिरयपालेहिं विझंति । कोलं नाम गलओ। उक्तं हि-"कोलेनानुगतं बिलम्" भुजङ्गवदसाधूनि कर्माणि येषां ते इमे असाधुकर्माणः, णावं उर्वति उव ल्लियंति । तेसिं तेण चेव पाणिएण कलकलकलभूतेण सव्वसोत्ताणुपवेसणा स्मृतिः पूर्वमेव नष्टा, पुनः कोलैर्विद्धानां भृशतरं नश्यति । भिन्नेत्थ सूलाहि तिसूलियाहिं त्रिशूलिकाभिर्दीर्घाभिर्विद्धाः अधे हेट्ठतो जलस्स अधोमुखे वा ॥ ९॥
५ णिरयविभत्तिअज्झयणं पढमुहेसो
॥ १५६॥
१कीलेहिं पु १॥ २ कम्मी खं २ पु १॥ ३ उवेंते पु १ वृ० दी०॥ ४ अण्णे उ सूपु १ वृ० दी । अण्णेत्थ सू खं १खं २॥
Jain Educati
o
nal
For Private & Personal Use Only
m.jainelibrary.org