________________
•*•*•*•*•X
३०४. हण छिंध दिध णं दहह० वृत्तं कण्ठ्यम् ॥ ६ ॥ ततस्तान् शब्दानकर्णसुखान् भैरवान् श्रुत्वा तद्भयात्
पलायमानाः
Jain Educatiomational
३०५. इंगालरासिं जलितं सजोतिं, ततोवमं भूमि अणोकमंता । ते उज्झमाणा कलणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥ ७ ॥
३०५. इंगालरासिं जलितं सजोतिं० वृत्तम् । जधा इंगालरासी जलितो धगधगेति एवं ते नरकाः स्वभावोष्णा एव, पुण तत्थ बादरो अग्गी अत्थि, णऽण्णत्थ विग्गह गतिसमावण्णएहिं । ते पुण उसिणपरिणता पोग्गला जंतवाडचुल्लीओ वि उसिणतरा । ततोत्रमं भूमि अणोकमंता तत्राऽऽयसकभल्लतुल्लं ते उज्झमाणा कलुणं थणंति, कलुणं दीणं, स्तनितं नामं अप्रततश्वासमीषत्कूजितं यद् लाडानां निस्तनिस्तनितम्। अरहस्सरा णाम अरहतस्वराः अनुबद्धा सरा इत्यर्थः । चिरं तेसु चिट्ठतीति चिरद्वितीया, जहणेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई ॥ ७ ॥ त एवं प्रतिपद्यमाना नदीं पश्यन्ति३०६. जइ ते सुता वैतरणीऽभिदुग्गा, खुरो जधा णिसितो तिक्खसोता । तरंति ते वैतरणीऽभिदुग्गं, असिचोइता सत्तिसु हम्ममाणा ॥ ८ ॥ ३०६. जइ ते सुता वेतरणीऽभिदुग्गा० वृत्तम् । यदि त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि ह्येषा प्रतीता । १ भूमिमणुकः स्रं १ खं २ पु २॥ २ णिसितो जहा खुर इव तिक्ख खं १ खं २ पु १ ॥ ३ वेयरणि भि° खं २ ४ उसुचो खं १ २ पु १ ० दी० ॥
पु१॥
XX CXCXX
For Private & Personal Use Only
XX
jainelibrary.org