SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो त्रिभ्यः पातयति त्रिभिर्वा पातयति मनो-वाकाययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः । अणिबुडे अणुवसंते आसवदारेहिं, स एवं दाहिणगामिए अधम्मा पक्खिएसु बहुं पावकम्मं कलिकलुसं समजिणित्ता “से जधाणामए अयगोले ति वा" इत्तो चुत्ता घातगतिं उवेंति, घातगतिर्नाम व्यधतिर्वेदनागतिरित्यर्थः, घातकानां वा गतिः, घंतगतिं गच्छति । अंतकाले निधोगतिः अधोगतिः अधोभवद्भिः शिरोभियंग्भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधोगच्छद् अधःकारमित्यर्थः । अन्तकालो नाम जीवितान्तकालः । अधोशिरा इति, उक्तं हि जयतु बसुमती नृपैः समग्रा, व्यपगतचौरभया बसन्तु देशाः । जगति विधुरवादिनः कृतघ्नाः, [पं० ३५००] नरकमवाशिरसः पतन्तु शाक्याः ॥ १ ॥ ५ णिरयविभत्तिअज्झयणं पढमुद्देसो दूरात् पतने हि शिरसो गुरुत्वाद् अवाशिरसः पतन्ति, स एवोपचारः इहानुगम्यते, न तेषां तस्यामवस्थायां शिरो विद्यत इति ॥ ५ ॥ एकसमयिक-दुसमयिग-तिसमएण वा विग्गहेण उववज्जति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयन्ति, निर्टूनाण्डजसन्निभा निजपर्याप्तिभावमागताच शब्दान् शृण्वन्ति ३०४. हण छिंदध भिंदध णं देहह, सद्दे सुणेत्ता परधम्मियाणं । ते णारगा तू भयभिण्णसण्णा, कंखंति के णाम दिसं वयामो ? ॥ ६॥ ॥१५५॥ १ समजाणित्ता चूसप्र० ॥ २ डहह खं १ । डहेह पु २ । डहा पु १॥ ३ सुणंती खं २ पु १॥ Jain Edu tatiana For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy