________________
पढमो
सुयक्खंधो
त्रिभ्यः पातयति त्रिभिर्वा पातयति मनो-वाकाययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः । अणिबुडे अणुवसंते आसवदारेहिं, स एवं दाहिणगामिए अधम्मा पक्खिएसु बहुं पावकम्मं कलिकलुसं समजिणित्ता “से जधाणामए अयगोले ति वा" इत्तो चुत्ता घातगतिं उवेंति, घातगतिर्नाम व्यधतिर्वेदनागतिरित्यर्थः, घातकानां वा गतिः, घंतगतिं गच्छति । अंतकाले निधोगतिः अधोगतिः अधोभवद्भिः शिरोभियंग्भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधोगच्छद् अधःकारमित्यर्थः । अन्तकालो नाम जीवितान्तकालः । अधोशिरा इति, उक्तं हि
जयतु बसुमती नृपैः समग्रा, व्यपगतचौरभया बसन्तु देशाः । जगति विधुरवादिनः कृतघ्नाः, [पं० ३५००] नरकमवाशिरसः पतन्तु शाक्याः ॥ १ ॥
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
दूरात् पतने हि शिरसो गुरुत्वाद् अवाशिरसः पतन्ति, स एवोपचारः इहानुगम्यते, न तेषां तस्यामवस्थायां शिरो विद्यत इति ॥ ५ ॥ एकसमयिक-दुसमयिग-तिसमएण वा विग्गहेण उववज्जति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयन्ति, निर्टूनाण्डजसन्निभा निजपर्याप्तिभावमागताच शब्दान् शृण्वन्ति
३०४. हण छिंदध भिंदध णं देहह, सद्दे सुणेत्ता परधम्मियाणं ।
ते णारगा तू भयभिण्णसण्णा, कंखंति के णाम दिसं वयामो ? ॥ ६॥
॥१५५॥
१ समजाणित्ता चूसप्र० ॥ २ डहह खं १ । डहेह पु २ । डहा पु १॥ ३ सुणंती खं २ पु १॥
Jain Edu
tatiana
For Private & Personal Use Only
www.jainelibrary.org.