SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०२. तिव्वं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा। जे लूसए होति अदत्तहारी, ण सिक्खती सेविययस्स किंचि ॥ ४॥ ३०२. तिव्वं तसे पाणिणो थावरे य० वृत्तम् । तीब्राध्यवसिता जे तस-थावरे पाणे हिंसंति न चानुतप्यन्ते, ये तु मन्दाध्यवसायाः त्रस-स्थावरान् प्राणान् हिंसंति ते त्रिषु नरकेषूपपद्यन्ते । अथवा तीव्रमिति तीव्राध्यवसायाः तीव्रमिथ्यादर्शनिनश्चातीव्रमिथ्याध्यवसिताश्च संसारमोचक-याज्ञिकादयः थावरे पूरदाहगादिः आत्मसुखार्थं आत्मसुखं पडुच्च, यदपि हि परार्थं हिंसंति तत्रापि तेषां मनःसुखमेवोत्पद्यते पुत्र-दारे सुखिन्यपि । अत्र वा जे लूसए होति अदत्तहारी, लूसको नाम हिंसक एव, जो वा अंग-पञ्चंग भिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सो य विगयसंयमः । सिक्खा गहणसिक्खा आसेवणासिक्खा य, न किंचिदपि आसेवते संयमठाणं, तस्स एगपाणाए वि दंडेण णिक्खित्तो ॥४॥ ३०३. पागन्भि पाणे बहुणं तिवादि, अणिव्खुडे घातगतिं उति। णिधोणतं गच्छति अंतकाले, अहो सिरं कट्ट उवेति दुग्गं ॥५॥ ३०३. पागब्भि पाणे बहुणं ति० वृत्तम् । न तस्य कर्तुकामस्य कृत्वा वा किश्चन मार्दवमुत्पद्यते, यथा सिंहस्य कृष्णसर्पस्य वा । बहूणं तिवादि मत्स्यबन्धाद्याः स्वयम्भुरमणमत्स्या वा येषां चाऽन्या वृत्तिरेव नास्ति बक-सिंहादीनाम् , १ याऽऽयसुहं खं २ पु १ ॥ २ लूसते खं १ पु १॥ ३ तिवादी खं १ ख २ । तिपाती पु १। तिवाई पु २ ॥ ४ अणिव्वुते सं २॥ ५घातमुवेति बाले । णिहो णिसं ग खं १ ख २ पु १ पु २० बी० ॥ Jain Education national For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy