SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पटक सुयक्खंधो जनिति दुक्कडकारिणं दुःखोत्पादकानां पुरस्तादिति अप्रतः । अथवा आदीणिकं दुकडिणं पुरत्थेति, तेसिं आदीणिगपावकम्मदुक्कडपुष्णिजयं| कारिणं पुरस्तात् पूर्वभवदुक्कडकारिणामित्यर्थः । दुक्कडं ति महारंभादीहिं ॥ २ ॥ स्यगडंग ३०१. जे केइ बाला इह 'जीवितट्ठी, कूराई कम्माई करेंति रोहा। ते घोररूवे तिमिसंधयारे, तिव्वाणुभावे णरए पडंति ॥३॥ ३०१. जे केइ बाला इह जीवितट्ठी० वृत्तम् । जे त्ति अणिद्दिट्ठणिद्देसो । द्वाभ्यामाकलितो बालः । ये केचन बाला १५४॥ इहेति तिरिय-मणुएसु असंजमजीवितही तत्प्रयोगजीवितार्थी च । कूराई कम्माई करेंति रोद्दा, कूराइं हिंसादीणि रौद्राध्यवसायाः रौद्राकाराश्च रौद्राः। ते घोररूवे तिमिसंधयारे, कुंभी वेतरणी यत्र 'हण छिन्द भिन्द' इत्यादिभिर्भयानकै?ररूपै|ररूपो घोररूपा वा ते नरका जत्थ सो उववजति । तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति, जं किंचि ओहिणा पेक्खंति तं पि कागदूसणियासरिसं पेच्छं पेच्छंति तैमिरिका वा । "कण्हलेसे णं भंते ! जेरइए कण्हलेस्सं णेरइयं पणिधाय ओहिणा सव्वओ समंता समभिलोएमाणा केवतियं खेत्तं जाणंति ? केवतियं खेत्तं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेत्तं पासति, तिरियमेव खित्तं पासति जह लेस्सुद्देसए" [प्रज्ञा० पद १७ सू० २२३ पत्र ३५५-1]। तिव्वाणुभावे त्ति अनुभवनमनुभावः, तीव्रवेदनानुभावाः ॥ ३ ॥ कथमुपैति ? “से जधाणामए पवगे पवमाणे" [ ]। ते तु कैः कर्मभिर्यान्ति ५ णिरयविभत्तिअज्झयणं पढमुद्देसो DXXXXOXOXO ॥ १५४॥ १जीवियट्ठा पु १॥ २पावाई क ख १ ख २ पु १ पु २ बृ० दी. ॥ ३ तिब्वाभितावे खं १ खं २ पु १ पु २० दी० ॥ Jain Educati o nal For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy