________________
पटक
सुयक्खंधो
जनिति दुक्कडकारिणं दुःखोत्पादकानां पुरस्तादिति अप्रतः । अथवा आदीणिकं दुकडिणं पुरत्थेति, तेसिं आदीणिगपावकम्मदुक्कडपुष्णिजयं|
कारिणं पुरस्तात् पूर्वभवदुक्कडकारिणामित्यर्थः । दुक्कडं ति महारंभादीहिं ॥ २ ॥ स्यगडंग
३०१. जे केइ बाला इह 'जीवितट्ठी, कूराई कम्माई करेंति रोहा।
ते घोररूवे तिमिसंधयारे, तिव्वाणुभावे णरए पडंति ॥३॥
३०१. जे केइ बाला इह जीवितट्ठी० वृत्तम् । जे त्ति अणिद्दिट्ठणिद्देसो । द्वाभ्यामाकलितो बालः । ये केचन बाला १५४॥
इहेति तिरिय-मणुएसु असंजमजीवितही तत्प्रयोगजीवितार्थी च । कूराई कम्माई करेंति रोद्दा, कूराइं हिंसादीणि रौद्राध्यवसायाः रौद्राकाराश्च रौद्राः। ते घोररूवे तिमिसंधयारे, कुंभी वेतरणी यत्र 'हण छिन्द भिन्द' इत्यादिभिर्भयानकै?ररूपै|ररूपो घोररूपा वा ते नरका जत्थ सो उववजति । तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति, जं किंचि ओहिणा पेक्खंति तं पि कागदूसणियासरिसं पेच्छं पेच्छंति तैमिरिका वा । "कण्हलेसे णं भंते ! जेरइए कण्हलेस्सं णेरइयं पणिधाय ओहिणा सव्वओ समंता समभिलोएमाणा केवतियं खेत्तं जाणंति ? केवतियं खेत्तं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेत्तं पासति, तिरियमेव खित्तं पासति जह लेस्सुद्देसए" [प्रज्ञा० पद १७ सू० २२३ पत्र ३५५-1]। तिव्वाणुभावे त्ति अनुभवनमनुभावः, तीव्रवेदनानुभावाः ॥ ३ ॥ कथमुपैति ? “से जधाणामए पवगे पवमाणे" [
]। ते तु कैः कर्मभिर्यान्ति
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
DXXXXOXOXO
॥ १५४॥
१जीवियट्ठा पु १॥ २पावाई क ख १ ख २ पु १ पु २ बृ० दी. ॥ ३ तिब्वाभितावे खं १ खं २ पु १ पु २० दी० ॥
Jain Educati
o
nal
For Private
Personal Use Only
www.jainelibrary.org.