SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ इहैव दृश्यन्ते । अविजाणतो मे मुणी! ब्रूहि [जाणं!], हे ज्ञानिन् ! नाहं जाने-कैः कर्मभिः कथं वा नरकेषूपपद्यन्ते ?, तद् यैः कर्मभिर्यथा चोपपद्यन्ते तमजानतो ममोच्यताम् ॥ १॥ ३००. एवं मया पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे । पवेदइस्सं दुहमह दुग्गं, आदाणियं दुक्कडिणं पुरत्था ।। २॥ ३००. एवं मया पुढे महाणुभागे० वृत्तम् । एवमनेन प्रकारेण, पुट्ठो णाम पुच्छितो, महानस्यानुभागः । द्रव्यानुभागो हि आदित्यस्य प्रकाशः, तदनुभागाद्धि चक्षुष्मन्तः अहि-कण्टका-ऽग्नि-प्रपातादीनि च परिहरन्ति । भावानुभागस्तु केवलज्ञानं श्रुतं वा, तदनुभाबादेव च साधवोऽकुशलानि परिहरन्ति मोक्षसुखं चानुभवन्ते । अनुभवनमनुभावः, महान्ति वा ज्ञानादीनि भजति सेवत इत्यर्थः । इदमब्रवीत् यद् वैक्ष्यामः, काश्यपगोत्रो भगवान् , आसुपण्णे त्ति न पुच्छितो चिंतेति, आशु एव प्रजानीते आशुप्रज्ञः । एवं पृष्टो मया आह–पवेदइस्सं दुहमट्ठ दुग्गं, साधु वेदयिष्ये प्रवेदयिष्ये, प्रदर्शयिप्यामीत्यर्थः । दुःखस्यार्थ दुखमेवार्थः दुःखप्रयोजनो वा दुःखनिमित्तो वा अर्थः दुहमहें। तस्य दुःखस्य कोऽर्थः ?, वेदना, शरीरादिसुखार्था हि देवलोकाः, दुःखार्था नरकाः । दुर्ग नाम विषमम् । आदानिकं अथवा "आदीनं नाम” पापं दुक्कडिणं १ मते खं २। मए खं १ पु १ पु २॥ २ भावे इणमोऽखं २ पु २ वृ० दी०॥ ३ पवेतहस्सं खं १ । पवेयइस्सं पु १ पु २॥ ४ मट्ठ-दुग्गं वृ०॥ ५ आदीणियं खं १ खं २ पु १ वृ० दी० चूपा । आईणियं पु २॥ ६ दुक्कडियं वृ० दी। दुक्कडिणं पु १ वृपा०॥ ७ वक्ष्यमाणः का वा० मो० ॥ ८ असपुण्णे चूमप्र०॥ Jain Educa t ional For Private & Personal Use Only ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy