________________
गिज्जुत्तिबुण्णिजयं प्रयगडंग
FOXOXO
पढमो
सुयखंधो
सुतं
।१५३॥
'भीते पलायमाणे समंततो तत्थ ते णियत्तेति । पसुणो जधा पसुवहे महघोसा तत्थ णेरतिए १५॥२१॥ ७५॥
॥पञ्चमाध्ययनं समाप्तम् ॥५॥ भीते पलायमाणे समंततो० गाधा । गोवाले विय गाविओ णियत्तेति य पिटुंति य, एक्कतोखुत्तो य धाडेंति, चारे * य पक्खिवंति १५ ॥ २१ ॥ ७५ ।। णामणिष्फण्णो गतो । इदाणिं सुत्ताणुगमे सुत्तमुच्चारेतव्वं ति
२९९. पुञ्छिसु हं केवलियं महेसिं, कहंभितावा णरगा पुरत्था ? ।
अविजाणओ मे मुणि! ब्रूहि जाणं!, कहं णु बाला णरयं उवेंति ?॥१॥ २९९. पुच्छिसु हैं केवलियं महेसिं० वृत्तम् । सुधम्मसामी किल जंबुसामिणा णरगे पुच्छितो केरिसा गरगा ? केरिसेहिं वा कम्मेहिं गम्मति ? केरिसाओ वा तत्थ वेदणाओ'। ततो भणति-पच्छिम हं पृष्टवानहं भगवन्तं यथैव भवन्तो मां पृच्छन्ति । केवलमेवैकं तस्य ज्ञानमित्यतः केवली । अथवा कृत्स्नं प्रतिपूर्ण केवलमित्यर्थः, संपूर्णज्ञानी केवली । महरिसी तित्थगरो। कथमिति परिप्रश्ने । अभिमुखं भृशं वा तापयन्तीति अलोपाद् भितावा । नीयन्ते तस्मिन् पापकर्माण इति नरकाः, न रमन्ति वा तस्मिन्निति नरकाः । पुरस्तादिति इह पापकर्तुस्ते पुरस्ताद् भवन्ति, भावनरकान् पृच्छति, द्रव्यनरकास्तु
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
१५३॥
१भीते य पलायंते खं १ खं २ पु २ आहात्रु० ॥ २ णिरुंभंति खं १ खं २ पु २ वृ० आहावृ०॥ ३ पुच्छिस्स हं खं १ ख २ पु १३२॥ ४ कहेहि ता वा णरया खं १॥ ५अजाणओ खं १ ख २ पु २ वृ० दी० ॥
Jain Educat
i onal
For Private
Personal Use Only
www.jainelibrary.org