________________
णिज्जुतिचुष्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्त
६ वीरत्थुइअज्झयणं
॥१८१॥
*OXOXOXOXOXOXOXOXOXOXOXOX
अण्ण चतहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वदे ॥१॥
[दशवै० म०७ गा०१२] इत्यादि सत्यमपि गर्हितम् , किमेवंविधेण सत्येनापि यत् परेषां परितापनम् ? । तवेसु आ उत्तम बंभचेर, येन तपोनिष्टप्तदेहस्यापि मोहनीयं भवति, तेन सर्वतपसां उत्तमं ब्रह्मचर्यम् । अन्ये त्वेवं सम्प्रतिपद्यन्ते
एकरात्रोषितस्यापि या गतिब्रह्मचारिणः । [न सा ऋतुसहस्रेण वक्तुं शक्या युधिष्ठिर! ॥ १॥] तथा सर्वलोकोत्तमो भगवान् ॥ २३ ॥ ३७२. ठितीण सिट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण सेट्ठा।
व्वाणसिट्ठा जध सव्वधम्मा, ण णायपुत्ता परमत्थि णाणी ॥ २४ ॥ ३७२. ठितीण सिहा लवसत्तमा वा० वृत्तम् । जे सव्वुक्कोसियाए ठितीए वटुंति अणुत्तरोववातिगा ते लवसत्तमा इत्यपदिश्यन्ते, जति णं तोस देवाणं एवतियं कालं आउए पहुप्पते तो केवलं पाविऊण सिझंता । पंचण्डं पि सभाणं सभा सुधम्मा विसिट्टा, सा हि नित्यकालमेवोपभुज्यते, तत्थ माणवग-महिंदज्झय-पहरणकोसचोपाला, ण तधा इतरासु नित्यकालोपभोगः । व्याणसिट्ठा जध सव्वधम्मा, निव्वाणश्रेष्ठा हि सर्वधर्माः, निर्वाणफला निर्वाणप्रयोजना इत्यर्थः, कुप्रावचनिका
॥१८१॥
१णाणं खं १ पु २ वृ० दी० ॥
Jain Education
ational
For Private & Personal Use Only
anibraryong