SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचुष्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्त ६ वीरत्थुइअज्झयणं ॥१८१॥ *OXOXOXOXOXOXOXOXOXOXOXOX अण्ण चतहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वदे ॥१॥ [दशवै० म०७ गा०१२] इत्यादि सत्यमपि गर्हितम् , किमेवंविधेण सत्येनापि यत् परेषां परितापनम् ? । तवेसु आ उत्तम बंभचेर, येन तपोनिष्टप्तदेहस्यापि मोहनीयं भवति, तेन सर्वतपसां उत्तमं ब्रह्मचर्यम् । अन्ये त्वेवं सम्प्रतिपद्यन्ते एकरात्रोषितस्यापि या गतिब्रह्मचारिणः । [न सा ऋतुसहस्रेण वक्तुं शक्या युधिष्ठिर! ॥ १॥] तथा सर्वलोकोत्तमो भगवान् ॥ २३ ॥ ३७२. ठितीण सिट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण सेट्ठा। व्वाणसिट्ठा जध सव्वधम्मा, ण णायपुत्ता परमत्थि णाणी ॥ २४ ॥ ३७२. ठितीण सिहा लवसत्तमा वा० वृत्तम् । जे सव्वुक्कोसियाए ठितीए वटुंति अणुत्तरोववातिगा ते लवसत्तमा इत्यपदिश्यन्ते, जति णं तोस देवाणं एवतियं कालं आउए पहुप्पते तो केवलं पाविऊण सिझंता । पंचण्डं पि सभाणं सभा सुधम्मा विसिट्टा, सा हि नित्यकालमेवोपभुज्यते, तत्थ माणवग-महिंदज्झय-पहरणकोसचोपाला, ण तधा इतरासु नित्यकालोपभोगः । व्याणसिट्ठा जध सव्वधम्मा, निव्वाणश्रेष्ठा हि सर्वधर्माः, निर्वाणफला निर्वाणप्रयोजना इत्यर्थः, कुप्रावचनिका ॥१८१॥ १णाणं खं १ पु २ वृ० दी० ॥ Jain Education ational For Private & Personal Use Only anibraryong
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy