________________
अपि हि निर्वाणमेव काङ्क्षन्ते इति । ण णातपुत्ता परमत्थि णाणी, जधा वा एते भाव ( ? भव) लोकश्रेष्ठा अणुत्तराः एवं ज्ञातपुत्रान्न परोऽस्ति कश्चिद् ज्ञानी, स एव सर्वज्ञानिभ्योऽधिकः ॥ २४ ॥ स एव भगवान् सर्वलोकेऽपि भूत्वा - ३७३. पुढोवमे धुणती विगयगेधी, ण सण्णिहिं कुव्वति आसुपण्णे ।
तैरिता समुद्दे व महाभवोघं, अभयंकरे वीरे अनंतचक्खू ।। २५ ।।
३७३. पुढोवमे धुणती विगयगेधी० वृत्तम् । जधा पुढवी सव्वाससहा तथा सो वि धुणीते अष्टप्रकारं कर्मेति वाक्यशेषः । बाह्या SSभ्यन्तरेषु वस्तुषु विगता यस्य प्रेधी स भवति विगतग्रेधी । सन्निधानं सन्निधिः, द्रव्ये आहारादीनाम्, भावे क्रोधादीनाम् । कर्म वा सन्निधिः, यत् साम्परायिकं बनातीत्यर्थः । तरित्ता समुदं व महाभवोधं, यथा तीर्त्वा समुद्रं कश्चिन्निर्भयो भवति, एवं स भगवान् कर्मसमुद्रोत्तीर्ण इति । अभयं करोतीति अभयङ्करः, केषाम् ?, सत्त्वानाम् । विराजयति विदालयतीति वा वीरः । अणंतचक्खुरिति अनन्तदर्शनवान् ॥ २५ ॥
३७४. कोधं च माणं च तवेव मायं, लोभं चतुत्थं अज्झत्थदोसी । एताणि चत्ता अरहा महेसी, ण कुव्वती पवि ण कारवेइ ।। २६ ।
३७४, कोषं च माणं च तधेव मायं० वृत्तम् । आध्यात्मिका ह्येते दोषाः, बाह्या गृहादयः । एताणि चत्ता
१ धुणति खं १ खं २ ॥ सन्निही खं २१ ॥ ३ तरितुं स खं १ खं २ पु २ । तरितु पु १ ॥ पु१॥ ५ घंता खं. १ २ पु १ पु २ वृ० दी० ॥ ६ पावं खं १ सं २ पु. १ पु २ ॥
Jain Education International
For Private & Personal Use Only
४ दोसं सं २
*छत्र---X---
www.jainelibrary.org