SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ णिज्जुचिचुण्णिजयं सूयगडंग सु ।। १८२ ॥ अरहा महेसी, एते जे उद्दिट्ठा, चचा णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांश्चासौ रिषिः । न स्वयं पापं हिंसादि साम्परायिकं वा करोति न कारयत इति ॥ २६ ॥ किन ३७५. 'किरियं अकिरियं वेणइगाणुवातं, अण्णाणियाणं पडियच ठाणं । से सव्ववादं इध वेदइत्ता, उवट्ठिते सम्म स दीहरायं ॥ २७ ॥ ३७५. किरियं अकिरियं वेणइगाणुवातं० वृत्तम् । एतेषां वादिनामुपरिष्टात् कांश्चिद् विशेषान् वक्ष्यामः । दुवालसँगं गणिपिडगं वादो, सेसाणि तिण्णि तिसद्वाणि अणुवादो, थोवं वा अणुवादो । स सव्ववादं इध वेदइत्ता, स |इति स भगवान्, सर्वे वादाः सर्ववादाः, इह अस्मिलोके वेदयित्वा ज्ञात्वेत्यर्थः । उवट्ठिते सम्म स दीहरायं, उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये । उक्तं हि Jain Education International था परे सङ्कथिका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वकृत्वदोषास्त्वयि ते न सन्ति ॥ १ ॥ [ सिद्ध० द्वा० ५ ० २७] दीहरातं णाम जावज्जीवाए ॥ २७ ॥ १ किरिया ऽकिरियं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ से सव्ववायं इति वेयइत्ता, उवट्टिए संजम दीहरायं पु १ वृ० दी० । ट्ठिए धम्म स दीह खं १२ । °ट्ठिए सम्म स दीह° खं २ ॥ ३ यथा परे लोकमुखप्रियाणि इतिरूपं चरणं द्वात्रिंशिकायां दृश्यते । यथा परेषां कथिका विदग्धाः वृत्तौ ॥ For Private & Personal Use Only XXXXXXXCXGX पढमो सुयक्खंधो ६ वीरत्थुइ अज्झयणं ॥ १८२ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy