________________
णिज्जुचिचुण्णिजयं सूयगडंग
सु
।। १८२ ॥
अरहा महेसी, एते जे उद्दिट्ठा, चचा णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांश्चासौ रिषिः । न स्वयं पापं हिंसादि साम्परायिकं वा करोति न कारयत इति ॥ २६ ॥ किन
३७५. 'किरियं अकिरियं वेणइगाणुवातं, अण्णाणियाणं पडियच ठाणं । से सव्ववादं इध वेदइत्ता, उवट्ठिते सम्म स दीहरायं ॥ २७ ॥
३७५. किरियं अकिरियं वेणइगाणुवातं० वृत्तम् । एतेषां वादिनामुपरिष्टात् कांश्चिद् विशेषान् वक्ष्यामः । दुवालसँगं गणिपिडगं वादो, सेसाणि तिण्णि तिसद्वाणि अणुवादो, थोवं वा अणुवादो । स सव्ववादं इध वेदइत्ता, स |इति स भगवान्, सर्वे वादाः सर्ववादाः, इह अस्मिलोके वेदयित्वा ज्ञात्वेत्यर्थः । उवट्ठिते सम्म स दीहरायं, उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये । उक्तं हि
Jain Education International
था परे सङ्कथिका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः ।
शिष्यैरनुज्ञामलिनोपचारैर्वकृत्वदोषास्त्वयि ते न सन्ति ॥ १ ॥ [ सिद्ध० द्वा० ५ ० २७]
दीहरातं णाम जावज्जीवाए ॥ २७ ॥
१ किरिया ऽकिरियं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ से सव्ववायं इति वेयइत्ता, उवट्टिए संजम दीहरायं पु १ वृ० दी० । ट्ठिए धम्म स दीह खं १२ । °ट्ठिए सम्म स दीह° खं २ ॥ ३ यथा परे लोकमुखप्रियाणि इतिरूपं चरणं द्वात्रिंशिकायां
दृश्यते । यथा परेषां कथिका विदग्धाः वृत्तौ ॥
For Private & Personal Use Only
XXXXXXXCXGX
पढमो सुयक्खंधो
६ वीरत्थुइ
अज्झयणं
॥ १८२ ॥
www.jainelibrary.org.