________________
३७१. दाणाण सेढे अभयप्पदाणं० वृत्तम् । दीयत इति दानम् । “जो देज मरंतस्सा धणकोडिं०"[ ] गाधा । "राया वि मरणभीतो०” गाधा । [
] अत्र वध्यचोरदृष्टान्त:जधा कोई राया चरहिं पत्तीहिं परिवितो पासादावलोअणे णगरमवलोयंतो अच्छति । एगो य चोरो रत्तं एगसाडगं परिहितो रत्तचंदणाणुलित्तगत्तो रत्तकणवीरकण्ठेगुणो वज्झयाणऽप्पितो वजंतवज्झपडहो बहुजणपरिकरितो अवउड्डयबंधेण | बद्धो रायपुरिसेहिं पितुवणं जतो णिजति । ततो ताहिं राया भणितो-को एस ? त्ति । रायणा भणियं-एस चोरो वहणाय णीणिज्जत्ति । तत्थेगा भणति-महाराय ! तुब्भेहिं मम पुव्वं वरो दत्तो तं देह । रण्णा 'आम' ति पडिस्सुतं । ततो ताए सो चोरो चतुविधेणावि ण्हाणादिअलंकारेण अलंकितो। बितियाए सव्वकामगुणभोयणं भोयावितो। ततियाए से बहुधणं दिण्णं, भणितो य-जस्स ते रोयति तस्स देहि त्ति । चउत्था तुसिणीता अच्छति । राइणा भणिता-तुमं पि वरं वरेहि, जं एतस्स दादव्वं ति । सा भणति-णत्थि मे विभवो, जेण से पियं करेहामि त्ति । राइणा भणिता-णणु ते सव्वं रजं अहं च आयत्तो त्ति, तं ते रोयति तमेव तस्स देहि त्ति । ताए अभयो दत्तो पतिपितुणामं सादेतुं । तासिं चउण्ह वि कलहो जातो। एकेका भणति-मए बहुं दत्तं ति । राया भणति-एस चेव पुच्छिज्जतु । ततो सो पुच्छितो भणति–ण याणामि केण वि मे किंचि दत्त, मुक्को यया मे अभयो दत्त इति । अतो दाणाण सेढे अभयप्पदाणमिति ॥
सच्चेसु आ अणवजं वदंति अनवद्यमिति यदन्येषामनुपरोधकृतं, सावधं हिंसेत्यपि गरहितं, कौशिकरिषिवत्लोगे वि पयरति सुती जध किर सच्चेण कोसिउत्ति रिसी। णिरए णिराभिरामे पडितो वधसंपयुत्तेणं ॥१॥ १ दातव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.