SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ पढमो णेन्जुत्तिगुणिजुयं रायगडंग सुयखंधो ६ वीरत्थुझ्अज्झयणं १८०॥ A क्रियते । सिंहस्तु मृगेभ्योऽधिको ज्ञायते । सलिलाभ्यो गङ्गा, सलिलवत्यः सलिलाः गाढगतो गच्छन्ति वा गङ्गा । पक्खीसु आ गरुले वेणुदेवे, लोकरूढोऽयं शब्दः-विनताया अपत्यं वैनतेयः । व्वाणवादीणिह णातपुत्ते श्रेष्ठ इति वर्त्तते ॥२१॥ ३७०. जोधेसु णाते जध वीससेणे, पुप्फेसु वा अरविंदं वदंति। खत्तीण सेढे जध दंतवक्के, इसीण सेढे तध बद्धमाणे ॥ २२ ॥ ३७०. जोधेसु णाते जध वीससेणे. वृत्तम् । युध्यत इति योधः, विश्वा-अनेकप्रकारा सेना यस्य स भवति XI विश्वसेनः, हस्त्यश्व-रथ-पदात्याकुला विस्तीर्णा, स तु चक्रवर्ती, अथवा विष्वक्सेनः वासुदेवः । पुप्फेसु वा अरविंदं वदंति, अरविन्दमिति पद्मं सहस्रपत्रं शतसहस्रपत्रं वा, तद्धि वर्ण-गन्धादिभिः पुष्पगुणैरुपेतं न तथाऽन्यानि । खत्तीण सेहो क्षतात् त्रायन्त इति क्षत्रियाः। दम्यन्ते यस्य वाक्येन शत्रवः स भवति दान्तवाक्यः चकवर्ती, चक्रवर्त्तिनो हि शत्रवो वचसा | दम्यन्ते, दान्तं वाक्यं यस्य स भवति दान्तवाक्यः। [किल्वा हि ] अनृत-पिशुन-पारुष-किल्वादिभिः वाक्यदोषैः संयुज्यते । उक्तं हि-"मित-मंजुल-पुलावहसित जाव सञ्चवयणा" [ ]। इसीण सेढे तध बद्धमाणे ॥ २२ ॥ ३७१. दाणाण सेढे अभयप्पदाणं, सच्चेसु आ अणवजं वदंति।। तवेसु आ उत्तम बंभचेरं, लोगुत्तमे भगवं णातपुत्ते ॥ २३ ॥ ॥१८ ॥ १ या जह अरविंदमाहु खं १ खं २ पु१ पु २० दी.॥ २ कल्वा' सं० वा. मो.॥ ३ या उत्तिम खं १ खं २ पु२। ता खं २ वा पु १॥ ४°त्तमे समणे णाखं १ खं २ पु १ पु २० दी॥ Jain Education in mational For Private Personal Use Only ww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy