SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३६८. जधा सयंभू उदधीण सेढे, णागेसु वा धरणमाहु सेढें।। खोतोदएँ रसतो वेजयंते, तधोवहाणे मुणि वेजयंते ॥२०॥ ३६८. जधा सयंभू उदधीण सेढे वृत्तम् । स्वयम्भूरिति स्वयम्भूरमणः, स्वयं भवति स्वयम्भूः, तत्र रमन्त इति स्वयम्भूरमणः, उदकं दधातीति उदधिः, न तस्मादन्योऽधिकः । णागेसु वा धरणमाहु, न तेषां किञ्चिज्जलं थलं वा अगम्यमिति नाम । खोतोदए रसतो वेजयंते, खोतोदगं णाम उच्छुरसोदगस्य समुद्रस्य, अधवा इहापि इक्षुरसो मधुर एव, सम्वे रसे माधुर्येण विजयत इति वेजयन्तः । तधोवधाणे मुणि वेजयंते, तथेति तेन प्रकारेण, उपदधातीत्युपधानम् , तपोपधानेन हि भगवान् सर्वतवोवधानतो विजयत इत्यतः वेजयन्तः, तपःसंयमोपधानं जं कुणति । मुनिरिति भगवानेव । विजयन्तो जयन्त इत्यर्थः ॥ २० ॥ ३६९. हत्थीसु ऐरावणमाहु णाते, सीहो मिर्गाणं सलिलाण गंगा।। पक्खीसु आ गरुले वेणुदेवे, णेव्वाणवादीणिह णातपुत्ते ॥ २१ ॥ ३६९. हत्थीसु एरावणमाहु णाते. वृत्तम् । सर्वहस्तिभ्यो हि ऐरावणः प्रज्ञायतेऽधिकः, तेन चान्येषामुपमानं १धरणेदमाहु से हे खं १ खं २ पु २ वृ० दी । धरणिंदे आहु सेटे पु १॥ २ खोदोदप खं १ पु २॥ ३°ए वा रसवेज खं १ ख २ वृ० दी०॥ ४ तवोव खं १ पु १ पु २ वृ० दी० । ततोव खं २॥ ५ तेरावण खं २ पु १॥ ६ मिताणं खं १॥ ७ या खं १ खं २ पु १ पु २॥ ८णायउत्ते पु१॥ Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy