________________
पढमो
णिज्जुत्तिचुण्णिजयं
सुयक्खंधो
एयगडंग
सुन
६ वीरत्युइअज्झयणं
।१७९॥
अहवा णातं आहरणं ति य एगहुँ, सर्ववृक्षाणामसौ दृष्टान्तभूता-अहो! अयं शोभनो वृक्षः ज्ञायते सुदर्शना जम्बू कूडसामली वेति, कूडभूताऽसौ शाल्मली च, यस्यां रतिं वेदयंती [सुवण्णा], शोभनानि एषां पर्णानि, पर्णमिति पिच्छस्याख्या, एवं ताव लोकसिद्ध्या, अस्माकं तु-शोभनवर्णा सुवर्णा, तत्थ वेणुदेवो वेणुदाली य बसंति, तयोहि तत् क्रीडास्थानम् । वणेसु या णंदणमाहु सिहं, नन्दन्ति तत्रेति नन्दनम् , सर्ववनानां हि नन्दनं विशिष्यते प्रमाणत: पत्रोपगाद्युपभोगतश्च । तथा भगवानपि शीलेनानुत्तरज्ञानेन तु भूतिप्रज्ञः ॥ १८ ॥
३६७. थणितं व सहाण अणुत्तरे तु, चंदे व ताराण महाणुभागे।
गंधेसु वा चंदणमाहु 'सेडं, सेटे मुणीणं अपडिण्णमाह ॥ १९॥ ३६७. थणिते व सद्दाण अणुत्तरे तु. [वृत्तम् ] | थणंतीति थणिताः, प्रावृट्काले हि सजलानां घनानां स्निग्धं गर्जितं भवति अभिनवशरद्धनानां च । उक्तं च-"सारतणिद्धथणितगंभीरघोसि" [
]। चंदे व ताराण महाणुभागे कण्ठ्यम् । चंदणं तु गोसीसचंदणं मलयोद्भवम् । सेढे मुणीणं अपडिण्णमाहु, श्रेष्ठो मुनीनां तु अप्रतिज्ञः । नास्येहलोकं परलोकं वा प्रति प्रतिज्ञा विद्यत इति अप्रतिज्ञः ॥ १९ ॥
१त्तरं तु, चंदु व्व पु २ वृ० दी० ॥ २°भावे खं २ पु१॥ ३ ता ख २ । या खं १। आ पु २॥ ४ सेटे सेटे मु. खं १ पु २ । सेतु, एवं मुखं २ पु १ वृ० दी० ॥
॥ १७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.