________________
३६५. अणुत्तरग्गं परमं महेसी. णाणेण सीलेण य दंसणेणं ।
असेसकम्मं स विसोधइत्ता, सिद्धीगतिं सातियणंत पत्ते ॥ १७॥ ३६५. अणुत्तरग्गं परमं महेसी णाणेण सीलेण य दंसणेणं० [वृत्तम् ] । अणुत्तरं च तद् अगं च अणुत्तरग्गं, सर्वसुखानामग्यभूतं सर्वस्थानानां चाणुत्तरम् । अग्रे च लोकाग्रे । महाँश्चासौ ऋषिश्च महरिपिः । तत् केन गतः ?, णाणेण सीलेण य दंसपेणं । अधवा अणुत्तरं अग्राणां परमं सुखानां सिद्धिमिति । असेसं णिरवसेसं कम्मं । स इति भगवान् । अथवा अट्ठविहं कम्मं खवगसेढीए विसोधइत्ता णाम खवइत्ता सिद्धीगतिं सातियणंत पसे, सेधनं सिद्धिः, सिद्धेर्गतिः सिद्धिगतिः अतः तं सादिअणंत पत्ते सादिअपज्जवसितं प्राप्तः । केण ? णाणेण सीलेण य [दसणेणं] । चशब्दात् | शीलं दुविध-तवो संजमो य । णाण-दसणे णिब्भेदे ।। १७ ॥
३६६. रुक्खेहि णाता मह कूडसामली, जंसी रतिं वेदयंती सुवण्णा।
वणेसु याँ णंदणमाहु सिटुं, णाणेण सीलेण भूतिपणे ॥१८॥ ३६६. रुक्खेहि णाता मह कूडसामली. वृत्तम् । [णाता ] ज्ञायत इति सर्ववृक्षेभ्योऽधिका, लोकेनापि ज्ञातम् ।
१ अणुत्तरग्गं परमं महेसी, असेस कम्मं स विसोहइत्ता । सिद्धिं गतिं साइमणंत पत्ते, नाणेण सीलेण य ईसणेणं ॥ इतिरूपं सूत्रवृत्तं खं १ खं २ पु१पु २ वृ० दी । साइयणत सं १॥ २रुक्खेसु णाते जह सामली वा, जंसी खं १ खं २ पु १ पु २ वृ० दी । कूडसामली खं १ । रुक्खेसुणाता अदु कूडसामली चूपा [नि० गा० ७६ चूर्णी ]॥ ३ वेतयंती खं १ पु २ । वेषयंती'खं २ पु १॥ ४आ खं १ । वा खं २॥ ५ से? सं २ । सैटे खं १ पु१पु२॥ ६ ख १सं २ पु १७२० पीछा
Jain Education in omational
For Private & Personal Use Only
www.jainelibrary.org.