SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३६५. अणुत्तरग्गं परमं महेसी. णाणेण सीलेण य दंसणेणं । असेसकम्मं स विसोधइत्ता, सिद्धीगतिं सातियणंत पत्ते ॥ १७॥ ३६५. अणुत्तरग्गं परमं महेसी णाणेण सीलेण य दंसणेणं० [वृत्तम् ] । अणुत्तरं च तद् अगं च अणुत्तरग्गं, सर्वसुखानामग्यभूतं सर्वस्थानानां चाणुत्तरम् । अग्रे च लोकाग्रे । महाँश्चासौ ऋषिश्च महरिपिः । तत् केन गतः ?, णाणेण सीलेण य दंसपेणं । अधवा अणुत्तरं अग्राणां परमं सुखानां सिद्धिमिति । असेसं णिरवसेसं कम्मं । स इति भगवान् । अथवा अट्ठविहं कम्मं खवगसेढीए विसोधइत्ता णाम खवइत्ता सिद्धीगतिं सातियणंत पसे, सेधनं सिद्धिः, सिद्धेर्गतिः सिद्धिगतिः अतः तं सादिअणंत पत्ते सादिअपज्जवसितं प्राप्तः । केण ? णाणेण सीलेण य [दसणेणं] । चशब्दात् | शीलं दुविध-तवो संजमो य । णाण-दसणे णिब्भेदे ।। १७ ॥ ३६६. रुक्खेहि णाता मह कूडसामली, जंसी रतिं वेदयंती सुवण्णा। वणेसु याँ णंदणमाहु सिटुं, णाणेण सीलेण भूतिपणे ॥१८॥ ३६६. रुक्खेहि णाता मह कूडसामली. वृत्तम् । [णाता ] ज्ञायत इति सर्ववृक्षेभ्योऽधिका, लोकेनापि ज्ञातम् । १ अणुत्तरग्गं परमं महेसी, असेस कम्मं स विसोहइत्ता । सिद्धिं गतिं साइमणंत पत्ते, नाणेण सीलेण य ईसणेणं ॥ इतिरूपं सूत्रवृत्तं खं १ खं २ पु१पु २ वृ० दी । साइयणत सं १॥ २रुक्खेसु णाते जह सामली वा, जंसी खं १ खं २ पु १ पु २ वृ० दी । कूडसामली खं १ । रुक्खेसुणाता अदु कूडसामली चूपा [नि० गा० ७६ चूर्णी ]॥ ३ वेतयंती खं १ पु २ । वेषयंती'खं २ पु १॥ ४आ खं १ । वा खं २॥ ५ से? सं २ । सैटे खं १ पु१पु२॥ ६ ख १सं २ पु १७२० पीछा Jain Education in omational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy