SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिपुण्णजयं जयगडंग सुतं १७८ ।। XXX जायत इति जगत्, भूता प्रज्ञा यस्य जगत्यसावेको भूतप्रज्ञः, नान्ये कुतीर्थ्याः । आवेदयन्ति तेनेति आवेदः, यावद् वेयं तावद् वेदयतीति आवेदः, श्रुतज्ञानमित्यर्थः । तं उदाहु मुणीण आवेदं उदाहु पण्णे प्रगतो ज्ञः प्रज्ञः ॥ १५ ॥ ३६४. अणुत्तरं धम्ममुदीरत्ता, अणुत्तरं झाण चिरं झियाति । सुसुक्कसुकं अपगंडसुक्कं, अपेव संखेंदुवदातसुद्धं ॥ १६ ॥ ३६४. अणुत्तरं धम्ममुदीरइत्ता • वृत्तम् । नास्योत्तरा अन्ये कुधर्माः । उदीरयित्वा कथयित्वा प्रकाशयित्वा । अणुत्तरं झाण चिरं झियाति, उत्पन्नज्ञानो हि भगवान् द्वे ध्याने ध्यायितवान् यावत् सयोगी तावत् सुहुमकिरियं अणियहिं, रुद्धयोगी तु समुच्छिण्णकिरियं अप्पडिवादि । तत्र वर्णतः एवंप्रकारम् - सुसुक्कसुकं अपगंडमुक्कं, सुडुं सुकं मुकं । यथा किं सुकं स्यात् ?, यथा अपगंड अपां गंडं अपगंड, उदकफेनवदित्यर्थः, शरन्नदीप्रपातोत्थं अपेव । संखेन्दु एकान्तेन अवदातसुक्कं संखेंदु व एगंतावदातसुक्कं, अवदातं अतिपण्डरं स्निग्धं वा निर्मलं च । पठ्यते च - "संखेदु वेगंतवदातसुकं" इव औपम्ये, संकेंदु व एगंतवदातसुकं तदेव ध्यानम् ॥ १६ ॥ एवंविधं झाणवरं झियातित्ता- १ झाणवरं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ झितादी १ ॥ ३ संखेंदु वेगंतवदातसुकं खं १ खं २ पु १ पु २ वृ० दी० चूपा० ॥ ४ " उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानमेदं व्युपरत क्रियमनिवृत्ताख्यं ध्यायति” इति वृत्तिकाराः ॥ ५ अप्पेव चूसप्र० ॥ Jain Education mamational For Private & Personal Use Only XOXOXOX पढमो सुयक्खंधो ६ वीरत्युइअज्झयणं ॥ १७८ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy