________________
णिज्जुत्तिपुण्णजयं जयगडंग
सुतं
१७८ ।।
XXX
जायत इति जगत्, भूता प्रज्ञा यस्य जगत्यसावेको भूतप्रज्ञः, नान्ये कुतीर्थ्याः । आवेदयन्ति तेनेति आवेदः, यावद् वेयं तावद् वेदयतीति आवेदः, श्रुतज्ञानमित्यर्थः । तं उदाहु मुणीण आवेदं उदाहु पण्णे प्रगतो ज्ञः प्रज्ञः ॥ १५ ॥
३६४. अणुत्तरं धम्ममुदीरत्ता, अणुत्तरं झाण चिरं झियाति । सुसुक्कसुकं अपगंडसुक्कं, अपेव संखेंदुवदातसुद्धं ॥ १६ ॥
३६४. अणुत्तरं धम्ममुदीरइत्ता • वृत्तम् । नास्योत्तरा अन्ये कुधर्माः । उदीरयित्वा कथयित्वा प्रकाशयित्वा । अणुत्तरं झाण चिरं झियाति, उत्पन्नज्ञानो हि भगवान् द्वे ध्याने ध्यायितवान् यावत् सयोगी तावत् सुहुमकिरियं अणियहिं, रुद्धयोगी तु समुच्छिण्णकिरियं अप्पडिवादि । तत्र वर्णतः एवंप्रकारम् - सुसुक्कसुकं अपगंडमुक्कं, सुडुं सुकं मुकं । यथा किं सुकं स्यात् ?, यथा अपगंड अपां गंडं अपगंड, उदकफेनवदित्यर्थः, शरन्नदीप्रपातोत्थं अपेव । संखेन्दु एकान्तेन अवदातसुक्कं संखेंदु व एगंतावदातसुक्कं, अवदातं अतिपण्डरं स्निग्धं वा निर्मलं च । पठ्यते च - "संखेदु वेगंतवदातसुकं" इव औपम्ये, संकेंदु व एगंतवदातसुकं तदेव ध्यानम् ॥ १६ ॥ एवंविधं झाणवरं झियातित्ता-
१ झाणवरं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ झितादी १ ॥ ३ संखेंदु वेगंतवदातसुकं खं १ खं २ पु १ पु २ वृ० दी० चूपा० ॥ ४ " उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानमेदं व्युपरत क्रियमनिवृत्ताख्यं ध्यायति” इति वृत्तिकाराः ॥ ५ अप्पेव चूसप्र० ॥
Jain Education mamational
For Private & Personal Use Only
XOXOXOX
पढमो सुयक्खंधो
६ वीरत्युइअज्झयणं
॥ १७८ ॥
www.jainelibrary.org.